Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 tadaitAH sarvvAH kathAH shrutvA lobhiphirUshinastamupajahasuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदैताः सर्व्वाः कथाः श्रुत्वा लोभिफिरूशिनस्तमुपजहसुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদৈতাঃ সৰ্ৱ্ৱাঃ কথাঃ শ্ৰুৎৱা লোভিফিৰূশিনস্তমুপজহসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদৈতাঃ সর্ৱ্ৱাঃ কথাঃ শ্রুৎৱা লোভিফিরূশিনস্তমুপজহসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒဲတား သရွွား ကထား ၑြုတွာ လောဘိဖိရူၑိနသ္တမုပဇဟသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadaitAH sarvvAH kathAH zrutvA lObhiphirUzinastamupajahasuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:14
18 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM manujAnAM samakShaM svargadvAraM rundha, yUyaM svayaM tena na pravishatha, pravivikShUnapi vArayatha| vata kapaTina upAdhyAyAH phirUshinashcha yUyaM ChalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuShmAkaM ghorataradaNDo bhaviShyati|


panthAnaM tyaja, kanyeyaM nAmriyata nidritAste; kathAmetAM shrutvA te tamupajahasuH|


anantaraM sa lokAnavadat lobhe sAvadhAnAH satarkAshcha tiShThata, yato bahusampattiprAptyA manuShyasyAyu rna bhavati|


vidhavAnAM sarvvasvaM grasitvA Chalena dIrghakAlaM prArthayante cha teShu sAvadhAnA bhavata, teShAmugradaNDo bhaviShyati|


tatra lokasaMghastiShThan dadarsha; te teShAM shAsakAshcha tamupahasya jagaduH, eSha itarAn rakShitavAn yadIshvareNAbhiruchito .abhiShiktastrAtA bhavati tarhi svamadhunA rakShatu|


kintu sA nishchitaM mR^iteti j nAtvA te tamupajahasuH|


yatastAtkAlikA lokA AtmapremiNo .arthapremiNa AtmashlAghino .abhimAnino nindakAH pitroranAj nAgrAhiNaH kR^itaghnA apavitrAH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्