Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yaH kashchit kShudre kAryye vishvAsyo bhavati sa mahati kAryyepi vishvAsyo bhavati, kintu yaH kashchit kShudre kAryye.avishvAsyo bhavati sa mahati kAryyepyavishvAsyo bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यः कश्चित् क्षुद्रे कार्य्ये विश्वास्यो भवति स महति कार्य्येपि विश्वास्यो भवति, किन्तु यः कश्चित् क्षुद्रे कार्य्येऽविश्वास्यो भवति स महति कार्य्येप्यविश्वास्यो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যঃ কশ্চিৎ ক্ষুদ্ৰে কাৰ্য্যে ৱিশ্ৱাস্যো ভৱতি স মহতি কাৰ্য্যেপি ৱিশ্ৱাস্যো ভৱতি, কিন্তু যঃ কশ্চিৎ ক্ষুদ্ৰে কাৰ্য্যেঽৱিশ্ৱাস্যো ভৱতি স মহতি কাৰ্য্যেপ্যৱিশ্ৱাস্যো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যঃ কশ্চিৎ ক্ষুদ্রে কার্য্যে ৱিশ্ৱাস্যো ভৱতি স মহতি কার্য্যেপি ৱিশ্ৱাস্যো ভৱতি, কিন্তু যঃ কশ্চিৎ ক্ষুদ্রে কার্য্যেঽৱিশ্ৱাস্যো ভৱতি স মহতি কার্য্যেপ্যৱিশ্ৱাস্যো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယး ကၑ္စိတ် က္ၐုဒြေ ကာရျျေ ဝိၑွာသျော ဘဝတိ သ မဟတိ ကာရျျေပိ ဝိၑွာသျော ဘဝတိ, ကိန္တု ယး ကၑ္စိတ် က္ၐုဒြေ ကာရျျေ'ဝိၑွာသျော ဘဝတိ သ မဟတိ ကာရျျေပျဝိၑွာသျော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yaH kazcit kSudrE kAryyE vizvAsyO bhavati sa mahati kAryyEpi vizvAsyO bhavati, kintu yaH kazcit kSudrE kAryyE'vizvAsyO bhavati sa mahati kAryyEpyavizvAsyO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:10
9 अन्तरसन्दर्भाः  

prabhu rnijaparivArAn yathAkAlaM bhojayituM yaM dAsam adhyakShIkR^itya sthApayati, tAdR^isho vishvAsyo dhImAn dAsaH kaH?


tadAnIM tasya prabhustamuvAcha, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahuvittAdhipaM karomi, tvaM svaprabhoH sukhasya bhAgI bhava|


tena tasya prabhustamavochat, he uttama vishvAsya dAsa, tvaM dhanyosi, stokena vishvAsyo jAtaH, tasmAt tvAM bahudraviNAdhipaM karomi, tvaM nijaprabhoH sukhasya bhAgI bhava|


tataH sa uvAcha tvamuttamo dAsaH svalpena vishvAsyo jAta itaH kAraNAt tvaM dashanagarANAm adhipo bhava|


sa daridralokArtham achintayad iti na, kintu sa chaura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiShThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


pitA tasya haste sarvvaM samarpitavAn svayam Ishvarasya samIpAd AgachChad Ishvarasya samIpaM yAsyati cha, sarvvANyetAni j nAtvA rajanyAM bhojane sampUrNe sati,


tasmin datte sati shaitAn tamAshrayat; tadA yIshustam avadat tvaM yat kariShyasi tat kShipraM kuru|


mUsA yadvat tasya sarvvaparivAramadhye vishvAsya AsIt, tadvat ayamapi svaniyojakasya samIpe vishvAsyo bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्