Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 kintu tasya pitA nijadAsAn Adidesha, sarvvottamavastrANyAnIya paridhApayatainaM haste chA NgurIyakam arpayata pAdayoshchopAnahau samarpayata;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु तस्य पिता निजदासान् आदिदेश, सर्व्वोत्तमवस्त्राण्यानीय परिधापयतैनं हस्ते चाङ्गुरीयकम् अर्पयत पादयोश्चोपानहौ समर्पयत;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু তস্য পিতা নিজদাসান্ আদিদেশ, সৰ্ৱ্ৱোত্তমৱস্ত্ৰাণ্যানীয পৰিধাপযতৈনং হস্তে চাঙ্গুৰীযকম্ অৰ্পযত পাদযোশ্চোপানহৌ সমৰ্পযত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু তস্য পিতা নিজদাসান্ আদিদেশ, সর্ৱ্ৱোত্তমৱস্ত্রাণ্যানীয পরিধাপযতৈনং হস্তে চাঙ্গুরীযকম্ অর্পযত পাদযোশ্চোপানহৌ সমর্পযত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု တသျ ပိတာ နိဇဒါသာန် အာဒိဒေၑ, သရွွောတ္တမဝသ္တြာဏျာနီယ ပရိဓာပယတဲနံ ဟသ္တေ စာင်္ဂုရီယကမ် အရ္ပယတ ပါဒယောၑ္စောပါနဟော် သမရ္ပယတ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu tasya pitA nijadAsAn AdidEza, sarvvOttamavastrANyAnIya paridhApayatainaM hastE cAggurIyakam arpayata pAdayOzcOpAnahau samarpayata;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:22
30 अन्तरसन्दर्भाः  

tadA putra uvAcha, he pitar Ishvarasya tava cha viruddhaM pApamakaravaM, tava putra_iti vikhyAto bhavituM na yogyosmi cha|


puShTaM govatsam AnIya mArayata cha taM bhuktvA vayam AnandAma|


yUyaM prabhuyIshukhrIShTarUpaM parichChadaM paridhaddhvaM sukhAbhilAShapUraNAya shArIrikAcharaNaM mAcharata|


yIshukhrIShTe vishvAsakaraNAd IshvareNa dattaM tat puNyaM sakaleShu prakAshitaM sat sarvvAn vishvAsinaH prati varttate|


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yena bhAveneshvaraM pitaH pitariti prochya sambodhayatha tAdR^ishaM dattakaputratvabhAvam prApnuta|


yUyaM yAvanto lokAH khrIShTe majjitA abhavata sarvve khrIShTaM parihitavantaH|


shAnteH suvArttayA jAtam utsAhaM pAdukAyugalaM pade samarpya tiShThata|


yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi shubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tachcha grahItAraM vinA nAnyena kenApyavagamyate|


tvaM yad dhanI bhavestadarthaM matto vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAsheta tadarthaM paridhAnAya mattaH shubhravAsAMsi krINIhi yachcha tava dR^iShTiH prasannA bhavet tadarthaM chakShurlepanAyA njanaM mattaH krINIhIti mama mantraNA|


tatasteShAm ekaikasmai shubhraH parichChado .adAyi vAgiya nchAkathyata yUyamalpakAlam arthato yuShmAkaM ye sahAdAsA bhrAtaro yUyamiva ghAniShyante teShAM saMkhyA yAvat sampUrNatAM na gachChati tAvad viramata|


tataH paraM sarvvajAtIyAnAM sarvvavaMshIyAnAM sarvvadeshIyAnAM sarvvabhAShAvAdinA ncha mahAlokAraNyaM mayA dR^iShTaM, tAn gaNayituM kenApi na shakyaM, te cha shubhraparichChadaparihitAH santaH karaishcha tAlavR^intAni vahantaH siMhAsanasya meShashAvakasya chAntike tiShThanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्