Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 tadA putra uvAcha, he pitar Ishvarasya tava cha viruddhaM pApamakaravaM, tava putra_iti vikhyAto bhavituM na yogyosmi cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा पुत्र उवाच, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवं, तव पुत्रइति विख्यातो भवितुं न योग्योस्मि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা পুত্ৰ উৱাচ, হে পিতৰ্ ঈশ্ৱৰস্য তৱ চ ৱিৰুদ্ধং পাপমকৰৱং, তৱ পুত্ৰইতি ৱিখ্যাতো ভৱিতুং ন যোগ্যোস্মি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা পুত্র উৱাচ, হে পিতর্ ঈশ্ৱরস্য তৱ চ ৱিরুদ্ধং পাপমকরৱং, তৱ পুত্রইতি ৱিখ্যাতো ভৱিতুং ন যোগ্যোস্মি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ ပုတြ ဥဝါစ, ဟေ ပိတရ် ဤၑွရသျ တဝ စ ဝိရုဒ္ဓံ ပါပမကရဝံ, တဝ ပုတြဣတိ ဝိချာတော ဘဝိတုံ န ယောဂျောသ္မိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA putra uvAca, hE pitar Izvarasya tava ca viruddhaM pApamakaravaM, tava putra_iti vikhyAtO bhavituM na yOgyOsmi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:21
10 अन्तरसन्दर्भाः  

pashchAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUre taM nirIkShya dayA nchakre, dhAvitvA tasya kaNThaM gR^ihItvA taM chuchumba cha|


kintu tasya pitA nijadAsAn Adidesha, sarvvottamavastrANyAnIya paridhApayatainaM haste chA NgurIyakam arpayata pAdayoshchopAnahau samarpayata;


aparaM tava manasaH parivarttanaM karttum ishvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakShamAchirasahiShNutvanidhiM tuchChIkaroShi?


ityanena prakAreNa bhrAtR^iNAM viruddham aparAdhyadbhisteShAM durbbalAni manAMsi vyAghAtayadbhishcha yuShmAbhiH khrIShTasya vaiparItyenAparAdhyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्