Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 ahaM yuShmabhyaM kathayAmi, pUrvvanimantritAnamekopi mamAsya rAtribhojyasyAsvAdaM na prApsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अहं युष्मभ्यं कथयामि, पूर्व्वनिमन्त्रितानमेकोपि ममास्य रात्रिभोज्यस्यास्वादं न प्राप्स्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অহং যুষ্মভ্যং কথযামি, পূৰ্ৱ্ৱনিমন্ত্ৰিতানমেকোপি মমাস্য ৰাত্ৰিভোজ্যস্যাস্ৱাদং ন প্ৰাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অহং যুষ্মভ্যং কথযামি, পূর্ৱ্ৱনিমন্ত্রিতানমেকোপি মমাস্য রাত্রিভোজ্যস্যাস্ৱাদং ন প্রাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အဟံ ယုၐ္မဘျံ ကထယာမိ, ပူရွွနိမန္တြိတာနမေကောပိ မမာသျ ရာတြိဘောဇျသျာသွာဒံ န ပြာပ္သျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 ahaM yuSmabhyaM kathayAmi, pUrvvanimantritAnamEkOpi mamAsya rAtribhOjyasyAsvAdaM na prApsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:24
12 अन्तरसन्दर्भाः  

tasmAdahaM yuShmAn vadAmi, yuShmatta IshvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiShyate|


tataH sa nijadAseyAn babhAShe, vivAhIyaM bhojyamAsAditamAste, kintu nimantritA janA ayogyAH|


tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vR^ikShamUlAni cha yAtvA madIyagR^ihapUraNArthaM lokAnAgantuM pravarttaya|


anantaraM bahuShu lokeShu yIshoH pashchAd vrajiteShu satsu sa vyAghuTya tebhyaH kathayAmAsa,


jagato madhye jyotiH prAkAshata kintu manuShyANAM karmmaNAM dR^iShTatvAt te jyotiShopi timire prIyante etadeva daNDasya kAraNAM bhavati|


yaH kashchit putre vishvasiti sa evAnantam paramAyuH prApnoti kintu yaH kashchit putre na vishvasiti sa paramAyuSho darshanaM na prApnoti kintvIshvarasya kopabhAjanaM bhUtvA tiShThati|


tataH paraM yIshuH punaruditavAn adhunAhaM gachChAmi yUyaM mAM gaveShayiShyatha kintu nijaiH pApai rmariShyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na shakShyatha|


tasmAt kathitavAn yUyaM nijaiH pApai rmariShyatha yatohaM sa pumAn iti yadi na vishvasitha tarhi nijaiH pApai rmariShyatha|


tataH pauैlabarNabbAvakShobhau kathitavantau prathamaM yuShmAkaM sannidhAvIshvarIyakathAyAH prachAraNam uchitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSho.ayogyAn darshayatha, etatkAraNAd vayam anyadeshIyalokAnAM samIpaM gachChAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्