Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 pashchAt sa dAso gatvA nijaprabhoH sAkShAt sarvvavR^ittAntaM nivedayAmAsa, tatosau gR^ihapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sanniveshAn mArgAMshcha gatvA daridrashuShkakarakha njAndhAn atrAnaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পশ্চাৎ স দাসো গৎৱা নিজপ্ৰভোঃ সাক্ষাৎ সৰ্ৱ্ৱৱৃত্তান্তং নিৱেদযামাস, ততোসৌ গৃহপতিঃ কুপিৎৱা স্ৱদাসং ৱ্যাজহাৰ, ৎৱং সৎৱৰং নগৰস্য সন্নিৱেশান্ মাৰ্গাংশ্চ গৎৱা দৰিদ্ৰশুষ্ককৰখঞ্জান্ধান্ অত্ৰানয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পশ্চাৎ স দাসো গৎৱা নিজপ্রভোঃ সাক্ষাৎ সর্ৱ্ৱৱৃত্তান্তং নিৱেদযামাস, ততোসৌ গৃহপতিঃ কুপিৎৱা স্ৱদাসং ৱ্যাজহার, ৎৱং সৎৱরং নগরস্য সন্নিৱেশান্ মার্গাংশ্চ গৎৱা দরিদ্রশুষ্ককরখঞ্জান্ধান্ অত্রানয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပၑ္စာတ် သ ဒါသော ဂတွာ နိဇပြဘေား သာက္ၐာတ် သရွွဝၖတ္တာန္တံ နိဝေဒယာမာသ, တတောသော် ဂၖဟပတိး ကုပိတွာ သွဒါသံ ဝျာဇဟာရ, တွံ သတွရံ နဂရသျ သန္နိဝေၑာန် မာရ္ဂာံၑ္စ ဂတွာ ဒရိဒြၑုၐ္ကကရခဉ္ဇာန္ဓာန် အတြာနယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 pazcAt sa dAsO gatvA nijaprabhOH sAkSAt sarvvavRttAntaM nivEdayAmAsa, tatOsau gRhapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sannivEzAn mArgAMzca gatvA daridrazuSkakarakhanjjAndhAn atrAnaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:21
38 अन्तरसन्दर्भाः  

he parishrAntA bhArAkrAntAshcha lokA yUyaM matsannidhim AgachChata, ahaM yuShmAn vishramayiShyAmi|


etAni yadyad yuvAM shR^iNuthaH pashyathashcha gatvA tadvArttAM yohanaM gadataM|


tadAnIM shiShyA Agatya tasmai kathayA nchakruH, etAM kathAM shrutvA phirUshino vyarajyanta, tat kiM bhavatA j nAyate?


tadA tasya sahadAsAstasyaitAdR^ig AcharaNaM vilokya prabhoH samIpaM gatvA sarvvaM vR^ittAntaM nivedayAmAsuH|


te pratyavadan, asmAn na kopi karmamaNi niyuMkte| tadAnIM sa kathitavAn, yUyamapi mama drAkShAkShetraM yAta, tena yogyAM bhR^itiM lapsyatha|


kintu yadA bhejyaM karoShi tadA daridrashuShkakarakha njAndhAn nimantraya,


aparaH kathayAmAsa, vyUDhavAnahaM tasmAt kAraNAd yAtuM na shaknomi|


tato dAso.avadat, he prabho bhavata Aj nAnusAreNAkriyata tathApi sthAnamasti|


ahaM yuShmabhyaM kathayAmi, pUrvvanimantritAnamekopi mamAsya rAtribhojyasyAsvAdaM na prApsyati|


tannAmnA yirUshAlamamArabhya sarvvadeshe manaHparAvarttanasya pApamochanasya cha susaMvAdaH prachArayitavyaH,


anantaraM preritAH pratyAgatya yAni yAni karmmANi chakrustAni yIshave kathayAmAsuH tataH sa tAn baitsaidAnAmakanagarasya vijanaM sthAnaM nItvA guptaM jagAma|


pashchAd yIshuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantashchAndhA bhavantItyabhiprAyeNa jagadAham AgachCham|


yUyaM svanAyakAnAm Aj nAgrAhiNo vashyAshcha bhavata yato yairupanidhiH pratidAtavyastAdR^ishA lokA iva te yuShmadIyAtmanAM rakShaNArthaM jAgrati, ataste yathA sAnandAstat kuryyu rna cha sArttasvarA atra yatadhvaM yatasteShAm Arttasvaro yuShmAkam iShTajanako na bhavet|


tarhyasmAbhistAdR^ishaM mahAparitrANam avaj nAya kathaM rakShA prApsyate, yat prathamataH prabhunA proktaM tato.asmAn yAvat tasya shrotR^ibhiH sthirIkR^itaM,


he mama priyabhrAtaraH, shR^iNuta, saMsAre ye daridrAstAn Ishvaro vishvAsena dhaninaH svapremakAribhyashcha pratishrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuShmAbhiravaj nAyate|


tasya vaktrAd ekastIkShaNaH kha Ngo nirgachChati tena kha Ngena sarvvajAtIyAstenAghAtitavyAH sa cha lauhadaNDena tAn chArayiShyati sarvvashaktimata Ishvarasya prachaNDakoparasotpAdakadrAkShAkuNDe yadyat tiShThati tat sarvvaM sa eva padAbhyAM pinaShTi|


AtmA kanyA cha kathayataH, tvayAgamyatAM| shrotApi vadatu, AgamyatAmiti| yashcha tR^iShArttaH sa AgachChatu yashchechChati sa vinA mUlyaM jIvanadAyi jalaM gR^ihlAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्