Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 tato bhojanasamaye nimantritalokAn AhvAtuM dAsadvArA kathayAmAsa, khadyadravyANi sarvvANi samAsAditAni santi, yUyamAgachChata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततो भोजनसमये निमन्त्रितलोकान् आह्वातुं दासद्वारा कथयामास, खद्यद्रव्याणि सर्व्वाणि समासादितानि सन्ति, यूयमागच्छत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততো ভোজনসমযে নিমন্ত্ৰিতলোকান্ আহ্ৱাতুং দাসদ্ৱাৰা কথযামাস, খদ্যদ্ৰৱ্যাণি সৰ্ৱ্ৱাণি সমাসাদিতানি সন্তি, যূযমাগচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততো ভোজনসমযে নিমন্ত্রিতলোকান্ আহ্ৱাতুং দাসদ্ৱারা কথযামাস, খদ্যদ্রৱ্যাণি সর্ৱ্ৱাণি সমাসাদিতানি সন্তি, যূযমাগচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတော ဘောဇနသမယေ နိမန္တြိတလောကာန် အာဟွာတုံ ဒါသဒွါရာ ကထယာမာသ, ခဒျဒြဝျာဏိ သရွွာဏိ သမာသာဒိတာနိ သန္တိ, ယူယမာဂစ္ဆတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tatO bhOjanasamayE nimantritalOkAn AhvAtuM dAsadvArA kathayAmAsa, khadyadravyANi sarvvANi samAsAditAni santi, yUyamAgacchata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:17
17 अन्तरसन्दर्भाः  

tataH sa uvAcha, kashchit jano rAtrau bheाjyaM kR^itvA bahUn nimantrayAmAsa|


kintu te sarvva ekaikaM ChalaM kR^itvA kShamAM prArthayA nchakrire| prathamo janaH kathayAmAsa, kShetramekaM krItavAnahaM tadeva draShTuM mayA gantavyam, ataeva mAM kShantuM taM nivedaya|


anantaram utsavasya charame.ahani arthAt pradhAnadine yIshuruttiShThan uchchaiHkAram Ahvayan uditavAn yadi kashchit tR^iShArtto bhavati tarhi mamAntikam Agatya pivatu|


he ibrAhImo vaMshajAtA bhrAtaro he IshvarabhItAH sarvvalokA yuShmAn prati paritrANasya kathaiShA preritA|


sarvva nchaitad Ishvarasya karmma yato yIshukhrIShTena sa evAsmAn svena sArddhaM saMhitavAn sandhAnasambandhIyAM paricharyyAm asmAsu samarpitavAMshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्