Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 tatrApyadya shvaH parashvashcha mayA gamanAgamane karttavye, yato heto ryirUshAlamo bahiH kutrApi kopi bhaviShyadvAdI na ghAniShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 तत्राप्यद्य श्वः परश्वश्च मया गमनागमने कर्त्तव्ये, यतो हेतो र्यिरूशालमो बहिः कुत्रापि कोपि भविष्यद्वादी न घानिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তত্ৰাপ্যদ্য শ্ৱঃ পৰশ্ৱশ্চ মযা গমনাগমনে কৰ্ত্তৱ্যে, যতো হেতো ৰ্যিৰূশালমো বহিঃ কুত্ৰাপি কোপি ভৱিষ্যদ্ৱাদী ন ঘানিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তত্রাপ্যদ্য শ্ৱঃ পরশ্ৱশ্চ মযা গমনাগমনে কর্ত্তৱ্যে, যতো হেতো র্যিরূশালমো বহিঃ কুত্রাপি কোপি ভৱিষ্যদ্ৱাদী ন ঘানিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တတြာပျဒျ ၑွး ပရၑွၑ္စ မယာ ဂမနာဂမနေ ကရ္တ္တဝျေ, ယတော ဟေတော ရျိရူၑာလမော ဗဟိး ကုတြာပိ ကောပိ ဘဝိၐျဒွါဒီ န ဃာနိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tatrApyadya zvaH parazvazca mayA gamanAgamanE karttavyE, yatO hEtO ryirUzAlamO bahiH kutrApi kOpi bhaviSyadvAdI na ghAniSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:33
10 अन्तरसन्दर्भाः  

pashya vayaM yirUshAlamnagaraM yAmaH, tatra pradhAnayAjakAdhyApakAnAM kareShu manuShyaputraH samarpiShyate;


tatra lokoH kathayAmAsuH, eSha gAlIlpradeshIya-nAsaratIya-bhaviShyadvAdI yIshuH|


kintu sa yirUshAlamaM nagaraM yAti tato heto rlokAstasyAtithyaM na chakruH|


ataeva yihUdIyAnAM madhye yIshuH saprakAshaM gamanAgamane akR^itvA tasmAd gatvA prAntarasya samIpasthAyipradeshasyephrAyim nAmni nagare shiShyaiH sAkaM kAlaM yApayituM prArebhe|


yIshuH pratyavadat, ekasmin dine kiM dvAdashaghaTikA na bhavanti? kopi divA gachChan na skhalati yataH sa etajjagato dIptiM prApnoti|


tadA yIshurakathAyad yuShmAbhiH sArddham alpadinAni jyotirAste, yathA yuShmAn andhakAro nAchChAdayati tadarthaM yAvatkAlaM yuShmAbhiH sArddhaM jyotistiShThati tAvatkAlaM gachChata; yo jano.andhakAre gachChati sa kutra yAtIti na jAnAti|


yIshuravochat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNa ncha mama bhakShyaM|


dine tiShThati matprerayituH karmma mayA karttavyaM yadA kimapi karmma na kriyate tAdR^ishI nishAgachChati|


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


yirUshAlamnivAsinasteShAm adhipatayashcha tasya yIshoH parichayaM na prApya prativishrAmavAraM paThyamAnAnAM bhaviShyadvAdikathAnAm abhiprAyam abuddhvA cha tasya vadhena tAH kathAH saphalA akurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्