Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 tataH krameNa tat sarvvagodhUmachUrNaM vyApnoti, tasya kiNvasya tulyam Ishvarasya rAjyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ततः क्रमेण तत् सर्व्वगोधूमचूर्णं व्याप्नोति, तस्य किण्वस्य तुल्यम् ईश्वरस्य राज्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ততঃ ক্ৰমেণ তৎ সৰ্ৱ্ৱগোধূমচূৰ্ণং ৱ্যাপ্নোতি, তস্য কিণ্ৱস্য তুল্যম্ ঈশ্ৱৰস্য ৰাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ততঃ ক্রমেণ তৎ সর্ৱ্ৱগোধূমচূর্ণং ৱ্যাপ্নোতি, তস্য কিণ্ৱস্য তুল্যম্ ঈশ্ৱরস্য রাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတး ကြမေဏ တတ် သရွွဂေါဓူမစူရ္ဏံ ဝျာပ္နောတိ, တသျ ကိဏွသျ တုလျမ် ဤၑွရသျ ရာဇျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tataH kramENa tat sarvvagOdhUmacUrNaM vyApnOti, tasya kiNvasya tulyam Izvarasya rAjyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:21
13 अन्तरसन्दर्भाः  

punarapi sa upamAkathAmekAM tebhyaH kathayA nchakAra; kAchana yoShit yat kiNvamAdAya droNatrayamitagodhUmachUrNAnAM madhye sarvveShAM mishrIbhavanaparyyantaM samAchChAdya nidhattavatI, tatkiNvamiva svargarAjyaM|


punaH kathayAmAsa, Ishvarasya rAjyaM kasya sadR^ishaM vadiShyAmi? yat kiNvaM kAchit strI gR^ihItvA droNatrayaparimitagodhUmachUrNeShu sthApayAmAsa,


mama yAsu shAkhAsu phalAni na bhavanti tAH sa Chinatti tathA phalavatyaH shAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariShkaroti|


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tR^iShArtto na bhaviShyati| mayA dattam idaM toyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat sroShyati|


yuShmAkaM darpo na bhadrAya yUyaM kimetanna jAnItha, yathA, vikAraH kR^itsnashaktUnAM svalpakiNvena jAyate|


yuShmanmadhye yenottamaM karmma karttum Arambhi tenaiva yIshukhrIShTasya dinaM yAvat tat sAdhayiShyata ityasmin dR^iDhavishvAso mamAste|


ato heto ryUyaM sarvvAm ashuchikriyAM duShTatAbAhulya ncha nikShipya yuShmanmanasAM paritrANe samarthaM ropitaM vAkyaM namrabhAvena gR^ihlIta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्