Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 kintu vishrAmavAre yIshunA tasyAH svAsthyakaraNAd bhajanagehasyAdhipatiH prakupya lokAn uvAcha, ShaTsu dineShu lokaiH karmma karttavyaM tasmAddhetoH svAsthyArthaM teShu dineShu AgachChata, vishrAmavAre mAgachChata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु विश्रामवारे यीशुना तस्याः स्वास्थ्यकरणाद् भजनगेहस्याधिपतिः प्रकुप्य लोकान् उवाच, षट्सु दिनेषु लोकैः कर्म्म कर्त्तव्यं तस्माद्धेतोः स्वास्थ्यार्थं तेषु दिनेषु आगच्छत, विश्रामवारे मागच्छत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু ৱিশ্ৰামৱাৰে যীশুনা তস্যাঃ স্ৱাস্থ্যকৰণাদ্ ভজনগেহস্যাধিপতিঃ প্ৰকুপ্য লোকান্ উৱাচ, ষট্সু দিনেষু লোকৈঃ কৰ্ম্ম কৰ্ত্তৱ্যং তস্মাদ্ধেতোঃ স্ৱাস্থ্যাৰ্থং তেষু দিনেষু আগচ্ছত, ৱিশ্ৰামৱাৰে মাগচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু ৱিশ্রামৱারে যীশুনা তস্যাঃ স্ৱাস্থ্যকরণাদ্ ভজনগেহস্যাধিপতিঃ প্রকুপ্য লোকান্ উৱাচ, ষট্সু দিনেষু লোকৈঃ কর্ম্ম কর্ত্তৱ্যং তস্মাদ্ধেতোঃ স্ৱাস্থ্যার্থং তেষু দিনেষু আগচ্ছত, ৱিশ্রামৱারে মাগচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ဝိၑြာမဝါရေ ယီၑုနာ တသျား သွာသ္ထျကရဏာဒ် ဘဇနဂေဟသျာဓိပတိး ပြကုပျ လောကာန် ဥဝါစ, ၐဋ္သု ဒိနေၐု လောကဲး ကရ္မ္မ ကရ္တ္တဝျံ တသ္မာဒ္ဓေတေား သွာသ္ထျာရ္ထံ တေၐု ဒိနေၐု အာဂစ္ဆတ, ဝိၑြာမဝါရေ မာဂစ္ဆတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu vizrAmavArE yIzunA tasyAH svAsthyakaraNAd bhajanagEhasyAdhipatiH prakupya lOkAn uvAca, SaTsu dinESu lOkaiH karmma karttavyaM tasmAddhEtOH svAsthyArthaM tESu dinESu Agacchata, vizrAmavArE mAgacchata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:14
20 अन्तरसन्दर्भाः  

tad vilokya phirUshino yIshuM jagaduH, pashya vishrAmavAre yat karmmAkarttavyaM tadeva tava shiShyAH kurvvanti|


aparaM yAyIr nAmnA kashchid bhajanagR^ihasyAdhipa Agatya taM dR^iShTvaiva charaNayoH patitvA bahu nivedya kathitavAn;


tasmAt te prachaNDakopAnvitA yIshuM kiM kariShyantIti parasparaM pramantritAH|


tasmAd adhyApakAH phirUshinashcha tasmin doShamAropayituM sa vishrAmavAre tasya svAsthyaM karoti naveti pratIkShitumArebhire|


tadanantaraM yAyIrnAmno bhajanagehasyaikodhipa Agatya yIshoshcharaNayoH patitvA svaniveshanAgamanArthaM tasmin vinayaM chakAra,


vyavasthAbhaviShyadvAkyayoH paThitayoH sato rhe bhrAtarau lokAn prati yuvayoH kAchid upadeshakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm etAM kathayitvA praiShayan|


tadA bhinnadeshIyAH sosthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhR^itvA vichArasthAnasya sammukhe prAharan tathApi gAlliyA teShu sarvvakarmmasu na mano nyadadhAt|


tataH krIShpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyashvasIt, karinthanagarIyA bahavo lokAshcha samAkarNya vishvasya majjitA abhavan|


yata Ishvare teShAM cheShTA vidyata ityatrAhaM sAkShyasmi; kintu teShAM sA cheShTA saj nAnA nahi,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्