Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 aparaM yuShmabhyaM kathayAmi yaH kashchin mAnuShANAM sAkShAn mAM svIkaroti manuShyaputra IshvaradUtAnAM sAkShAt taM svIkariShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अपरं युष्मभ्यं कथयामि यः कश्चिन् मानुषाणां साक्षान् मां स्वीकरोति मनुष्यपुत्र ईश्वरदूतानां साक्षात् तं स्वीकरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰং যুষ্মভ্যং কথযামি যঃ কশ্চিন্ মানুষাণাং সাক্ষান্ মাং স্ৱীকৰোতি মনুষ্যপুত্ৰ ঈশ্ৱৰদূতানাং সাক্ষাৎ তং স্ৱীকৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরং যুষ্মভ্যং কথযামি যঃ কশ্চিন্ মানুষাণাং সাক্ষান্ মাং স্ৱীকরোতি মনুষ্যপুত্র ঈশ্ৱরদূতানাং সাক্ষাৎ তং স্ৱীকরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရံ ယုၐ္မဘျံ ကထယာမိ ယး ကၑ္စိန် မာနုၐာဏာံ သာက္ၐာန် မာံ သွီကရောတိ မနုၐျပုတြ ဤၑွရဒူတာနာံ သာက္ၐာတ် တံ သွီကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparaM yuSmabhyaM kathayAmi yaH kazcin mAnuSANAM sAkSAn mAM svIkarOti manuSyaputra IzvaradUtAnAM sAkSAt taM svIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:8
13 अन्तरसन्दर्भाः  

tato yIshu rjagAda, kroShTuH sthAtuM sthAnaM vidyate, vihAyaso viha NgamAnAM nIDAni cha santi; kintu manuShyaputrasya shiraH sthApayituM sthAnaM na vidyate|


tadvadahaM yuShmAn vyAharAmi, ekena pApinA manasi parivarttite, Ishvarasya dUtAnAM madhyepyAnando jAyate|


yadi vayaM tam ana NgIkurmmastarhi so .asmAnapyana NgIkariShyati|


yaH kashchit putraM nA NgIkaroti sa pitaramapi na dhArayati yashcha putrama NgIkaroti sa pitaramapi dhArayati|


tvayA yo yaH kleshaH soDhavyastasmAt mA bhaiShIH pashya shayatAno yuShmAkaM parIkShArthaM kAMshchit kArAyAM nikShepsyati dasha dinAni yAvat klesho yuShmAsu varttiShyate cha| tvaM mR^ityuparyyantaM vishvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


tava kriyA mama gocharAH, yatra shayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kR^ito mama vishvAsyasAkShiNa AntipAH samaye .api na kR^itaH| sa tu yuShmanmadhye .aghAni yataH shayatAnastatraiva nivasati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्