Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:57 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

57 kintu kAlasyAsya lakShaNaM kuto boddhuM na shaknutha? yUya ncha svayaM kuto na nyAShyaM vichArayatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

57 किन्तु कालस्यास्य लक्षणं कुतो बोद्धुं न शक्नुथ? यूयञ्च स्वयं कुतो न न्याष्यं विचारयथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

57 কিন্তু কালস্যাস্য লক্ষণং কুতো বোদ্ধুং ন শক্নুথ? যূযঞ্চ স্ৱযং কুতো ন ন্যাষ্যং ৱিচাৰযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

57 কিন্তু কালস্যাস্য লক্ষণং কুতো বোদ্ধুং ন শক্নুথ? যূযঞ্চ স্ৱযং কুতো ন ন্যাষ্যং ৱিচারযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

57 ကိန္တု ကာလသျာသျ လက္ၐဏံ ကုတော ဗောဒ္ဓုံ န ၑက္နုထ? ယူယဉ္စ သွယံ ကုတော န နျာၐျံ ဝိစာရယထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

57 kintu kAlasyAsya lakSaNaM kutO bOddhuM na zaknutha? yUyanjca svayaM kutO na nyASyaM vicArayatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:57
10 अन्तरसन्दर्भाः  

tato yIshustAnuvAcha, yuShmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kevaloDumvarapAdapaM pratItthaM karttuM shakShyatha, tanna, tvaM chalitvA sAgare pateti vAkyaM yuShmAbhirasmina shaile proktepi tadaiva tad ghaTiShyate|


yato yuShmAkaM samIpaM yohani dharmmapathenAgate yUyaM taM na pratItha, kintu chaNDAlA gaNikAshcha taM pratyAyan, tad vilokyApi yUyaM pratyetuM nAkhidyadhvaM|


navInapatrANi jAtAnIti dR^iShTvA nidAvakAla upasthita iti yathA yUyaM j nAtuM shaknutha,


sapakShapAtaM vichAramakR^itvA nyAyyaM vichAraM kuruta|


etadanyAbhi rbahukathAbhiH pramANaM datvAkathayat etebhyo vipathagAmibhyo varttamAnalokebhyaH svAn rakShata|


yuShmAbhirevaitad vivichyatAM, anAvR^itayA yoShitA prArthanaM kiM sudR^ishyaM bhavet?


puruShasya dIrghakeshatvaM tasya lajjAjanakaM, kintu yoShito dIrghakeshatvaM tasyA gauravajanakaM


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्