Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tarhi kasmAd bhetavyam ityahaM vadAmi, yaH sharIraM nAshayitvA narakaM nikSheptuM shaknoti tasmAdeva bhayaM kuruta, punarapi vadAmi tasmAdeva bhayaM kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तर्हि कस्माद् भेतव्यम् इत्यहं वदामि, यः शरीरं नाशयित्वा नरकं निक्षेप्तुं शक्नोति तस्मादेव भयं कुरुत, पुनरपि वदामि तस्मादेव भयं कुरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তৰ্হি কস্মাদ্ ভেতৱ্যম্ ইত্যহং ৱদামি, যঃ শৰীৰং নাশযিৎৱা নৰকং নিক্ষেপ্তুং শক্নোতি তস্মাদেৱ ভযং কুৰুত, পুনৰপি ৱদামি তস্মাদেৱ ভযং কুৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তর্হি কস্মাদ্ ভেতৱ্যম্ ইত্যহং ৱদামি, যঃ শরীরং নাশযিৎৱা নরকং নিক্ষেপ্তুং শক্নোতি তস্মাদেৱ ভযং কুরুত, পুনরপি ৱদামি তস্মাদেৱ ভযং কুরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တရှိ ကသ္မာဒ် ဘေတဝျမ် ဣတျဟံ ဝဒါမိ, ယး ၑရီရံ နာၑယိတွာ နရကံ နိက္ၐေပ္တုံ ၑက္နောတိ တသ္မာဒေဝ ဘယံ ကုရုတ, ပုနရပိ ဝဒါမိ တသ္မာဒေဝ ဘယံ ကုရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tarhi kasmAd bhEtavyam ityahaM vadAmi, yaH zarIraM nAzayitvA narakaM nikSEptuM zaknOti tasmAdEva bhayaM kuruta, punarapi vadAmi tasmAdEva bhayaM kuruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:5
16 अन्तरसन्दर्भाः  

ye kAyaM hantuM shaknuvanti nAtmAnaM, tebhyo mA bhaiShTa; yaH kAyAtmAnau niraye nAshayituM, shaknoti, tato bibhIta|


pashchAt sa vAmasthitAn janAn vadiShyati, re shApagrastAH sarvve, shaitAne tasya dUtebhyashcha yo.anantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gachChata|


pashchAdamyanantashAstiM kintu dhArmmikA anantAyuShaM bhoktuM yAsyanti|


kintvahaM yuShmAn vadAmi, yaH kashchit kAraNaM vinA nijabhrAtre kupyati, sa vichArasabhAyAM daNDArho bhaviShyati; yaH kashchichcha svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviShyati; punashcha tvaM mUDha iti vAkyaM yadi kashchit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviShyati|


pashyata ghaTanAtaH pUrvvaM sarvvakAryyasya vArttAM yuShmabhyamadAm, yUyaM sAvadhAnAstiShThata|


etasmin viShaye ko.apyatyAchArI bhUtvA svabhrAtaraM na va nchayatu yato.asmAbhiH pUrvvaM yathoktaM pramANIkR^ita ncha tathaiva prabhuretAdR^ishAnAM karmmaNAM samuchitaM phalaM dAsyati|


IshvaraH kR^itapApAn dUtAn na kShamitvA timirashR^i NkhalaiH pAtAle ruddhvA vichArArthaM samarpitavAn|


sa uchchaiHsvareNedaM gadati yUyamIshvarAd bibhIta tasya stavaM kuruta cha yatastadIyavichArasya daNDa upAtiShThat tasmAd AkAshamaNDalasya pR^ithivyAH samudrasya toyaprasravaNAnA ncha sraShTA yuShmAbhiH praNamyatAM|


he prabho nAmadheyAtte ko na bhItiM gamiShyati| ko vA tvadIyanAmnashcha prashaMsAM na kariShyati| kevalastvaM pavitro .asi sarvvajAtIyamAnavAH| tvAmevAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vichArAj nAH prAdurbhAvaM gatAH kila||


aparaM mR^ityuparalokau vahnihrade nikShiptau, eSha eva dvitIyo mR^ityuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्