Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 he bandhavo yuShmAnahaM vadAmi, ye sharIrasya nAshaM vinA kimapyaparaM karttuM na shakruvanti tebhyo mA bhaiShTa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 हे बन्धवो युष्मानहं वदामि, ये शरीरस्य नाशं विना किमप्यपरं कर्त्तुं न शक्रुवन्ति तेभ्यो मा भैष्ट।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে বন্ধৱো যুষ্মানহং ৱদামি, যে শৰীৰস্য নাশং ৱিনা কিমপ্যপৰং কৰ্ত্তুং ন শক্ৰুৱন্তি তেভ্যো মা ভৈষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে বন্ধৱো যুষ্মানহং ৱদামি, যে শরীরস্য নাশং ৱিনা কিমপ্যপরং কর্ত্তুং ন শক্রুৱন্তি তেভ্যো মা ভৈষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ဗန္ဓဝေါ ယုၐ္မာနဟံ ဝဒါမိ, ယေ ၑရီရသျ နာၑံ ဝိနာ ကိမပျပရံ ကရ္တ္တုံ န ၑကြုဝန္တိ တေဘျော မာ ဘဲၐ္ဋ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE bandhavO yuSmAnahaM vadAmi, yE zarIrasya nAzaM vinA kimapyaparaM karttuM na zakruvanti tEbhyO mA bhaiSTa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:4
20 अन्तरसन्दर्भाः  

ye kAyaM hantuM shaknuvanti nAtmAnaM, tebhyo mA bhaiShTa; yaH kAyAtmAnau niraye nAshayituM, shaknoti, tato bibhIta|


mitrANAM kAraNAt svaprANadAnaparyyantaM yat prema tasmAn mahAprema kasyApi nAsti|


tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


tadA pitarayohanoretAdR^ishIm akShebhatAM dR^iShTvA tAvavidvAMsau nIchalokAviti buddhvA Ashcharyyam amanyanta tau cha yIshoH sa Nginau jAtAviti j nAtum ashaknuvan|


tat teShAM vinAshasya lakShaNaM yuShmAka ncheshvaradattaM paritrANasya lakShaNaM bhaviShyati|


ittha nchedaM shAstrIyavachanaM saphalam abhavat, ibrAhIm parameshvare vishvasitavAn tachcha tasya puNyAyAgaNyata sa cheshvarasya mitra iti nAma labdhavAn|


yadi cha dharmmArthaM klishyadhvaM tarhi dhanyA bhaviShyatha| teShAm Asha NkayA yUyaM na bibhIta na vi Nkta vA|


tvayA yo yaH kleshaH soDhavyastasmAt mA bhaiShIH pashya shayatAno yuShmAkaM parIkShArthaM kAMshchit kArAyAM nikShepsyati dasha dinAni yAvat klesho yuShmAsu varttiShyate cha| tvaM mR^ityuparyyantaM vishvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्