Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 ataeva yuShmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM chaurA nAgachChanti, kITAshcha na kShAyayanti tAdR^ishe svarge nijArtham ajare sampuTake .akShayaM dhanaM sa nchinuta cha;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অতএৱ যুষ্মাকং যা যা সম্পত্তিৰস্তি তাং তাং ৱিক্ৰীয ৱিতৰত, যৎ স্থানং চৌৰা নাগচ্ছন্তি, কীটাশ্চ ন ক্ষাযযন্তি তাদৃশে স্ৱৰ্গে নিজাৰ্থম্ অজৰে সম্পুটকে ঽক্ষযং ধনং সঞ্চিনুত চ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অতএৱ যুষ্মাকং যা যা সম্পত্তিরস্তি তাং তাং ৱিক্রীয ৱিতরত, যৎ স্থানং চৌরা নাগচ্ছন্তি, কীটাশ্চ ন ক্ষাযযন্তি তাদৃশে স্ৱর্গে নিজার্থম্ অজরে সম্পুটকে ঽক্ষযং ধনং সঞ্চিনুত চ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အတဧဝ ယုၐ္မာကံ ယာ ယာ သမ္ပတ္တိရသ္တိ တာံ တာံ ဝိကြီယ ဝိတရတ, ယတ် သ္ထာနံ စော်ရာ နာဂစ္ဆန္တိ, ကီဋာၑ္စ န က္ၐာယယန္တိ တာဒၖၑေ သွရ္ဂေ နိဇာရ္ထမ် အဇရေ သမ္ပုဋကေ 'က္ၐယံ ဓနံ သဉ္စိနုတ စ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 ataEva yuSmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM caurA nAgacchanti, kITAzca na kSAyayanti tAdRzE svargE nijArtham ajarE sampuTakE 'kSayaM dhanaM sanjcinuta ca;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:33
14 अन्तरसन्दर्भाः  

tato yIshuravadat, yadi siddho bhavituM vA nChasi, tarhi gatvA nijasarvvasvaM vikrIya daridrebhyo vitara, tataH svarge vittaM lapsyase; AgachCha, matpashchAdvarttI cha bhava|


tata eva yuShmAbhirantaHkaraNaM (IshvarAya) nivedyatAM tasmin kR^ite yuShmAkaM sarvvANi shuchitAM yAsyanti|


ataeva yaH kashchid Ishvarasya samIpe dhanasa nchayamakR^itvA kevalaM svanikaTe sa nchayaM karoti sopi tAdR^ishaH|


ato vadAmi yUyamapyayathArthena dhanena mitrANi labhadhvaM tato yuShmAsu padabhraShTeShvapi tAni chirakAlam AshrayaM dAsyanti|


iti kathAM shrutvA yIshustamavadat, tathApi tavaikaM karmma nyUnamAste, nijaM sarvvasvaM vikrIya daridrebhyo vitara, tasmAt svarge dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


sa daridralokArtham achintayad iti na, kintu sa chaura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiShThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


phalato gR^ihANi dravyANi cha sarvvANi vikrIya sarvveShAM svasvaprayojanAnusAreNa vibhajya sarvvebhyo.adadan|


vastuto bahukleshaparIkShAsamaye teShAM mahAnando.atIvadInatA cha vadAnyatAyAH prachuraphalam aphalayatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्