Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 he kShudrameShavraja yUyaM mA bhaiShTa yuShmabhyaM rAjyaM dAtuM yuShmAkaM pituH sammatirasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 हे क्षुद्रमेषव्रज यूयं मा भैष्ट युष्मभ्यं राज्यं दातुं युष्माकं पितुः सम्मतिरस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 হে ক্ষুদ্ৰমেষৱ্ৰজ যূযং মা ভৈষ্ট যুষ্মভ্যং ৰাজ্যং দাতুং যুষ্মাকং পিতুঃ সম্মতিৰস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 হে ক্ষুদ্রমেষৱ্রজ যূযং মা ভৈষ্ট যুষ্মভ্যং রাজ্যং দাতুং যুষ্মাকং পিতুঃ সম্মতিরস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဟေ က္ၐုဒြမေၐဝြဇ ယူယံ မာ ဘဲၐ္ဋ ယုၐ္မဘျံ ရာဇျံ ဒါတုံ ယုၐ္မာကံ ပိတုး သမ္မတိရသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:32
30 अन्तरसन्दर्भाः  

tadaiva yIshustAnavadat, susthirA bhavata, mA bhaiShTa, eSho.aham|


ittham agrIyalokAH pashchatIyA bhaviShyanti, pashchAtIyajanAshchagrIyA bhaviShyanti, ahUtA bahavaH kintvalpe manobhilaShitAH|


tataH paraM rAjA dakShiNasthitAn mAnavAn vadiShyati, AgachChata mattAtasyAnugrahabhAjanAni, yuShmatkR^ita A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


apara ncha ye janA meShaveshena yuShmAkaM samIpam AgachChanti, kintvantardurantA vR^ikA etAdR^ishebhyo bhaviShyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalena tAn parichetuM shaknutha|


tadghaTikAyAM yIshu rmanasi jAtAhlAdaH kathayAmAsa he svargapR^ithivyorekAdhipate pitastvaM j nAnavatAM viduShA ncha lokAnAM purastAt sarvvametad aprakAshya bAlakAnAM purastAt prAkAshaya etasmAddhetostvAM dhanyaM vadAmi, he pitaritthaM bhavatu yad etadeva tava gochara uttamam|


yIshuH pratyavadat mama rAjyam etajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviShyat tarhi yihUdIyAnAM hasteShu yathA samarpito nAbhavaM tadarthaM mama sevakA ayotsyan kintu mama rAjyam aihikaM na|


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


yato mayA gamane kR^itaeva durjayA vR^ikA yuShmAkaM madhyaM pravishya vrajaM prati nirdayatAm AchariShyanti,


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|


yata Ishvara eva svakIyAnurodhAd yuShmanmadhye manaskAmanAM karmmasiddhi ncha vidadhAti|


ato.asmAkam Ishvaro yuShmAn tasyAhvAnasya yogyAn karotu saujanyasya shubhaphalaM vishvAsasya guNa ncha parAkrameNa sAdhayatviti prArthanAsmAbhiH sarvvadA yuShmannimittaM kriyate,


tachcheshvarasya nyAyavichArasya pramANaM bhavati yato yUyaM yasya kR^ite duHkhaM sahadhvaM tasyeshvarIyarAjyasya yogyA bhavatha|


ataeva nishchalarAjyaprAptairasmAbhiH so.anugraha Alambitavyo yena vayaM sAdaraM sabhaya ncha tuShTijanakarUpeNeshvaraM sevituM shaknuyAma|


he mama priyabhrAtaraH, shR^iNuta, saMsAre ye daridrAstAn Ishvaro vishvAsena dhaninaH svapremakAribhyashcha pratishrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuShmAbhiravaj nAyate|


yato .anena prakAreNAsmAkaM prabhostrAtR^i ryIshukhrIShTasyAnantarAjyasya praveshena yUyaM sukalena yojayiShyadhve|


yo .asmAsu prItavAn svarudhireNAsmAn svapApebhyaH prakShAlitavAn tasya piturIshvarasya yAjakAn kR^itvAsmAn rAjavarge niyuktavAMshcha tasmin mahimA parAkramashchAnantakAlaM yAvad varttatAM| Amen|


tadAnIM rAtriH puna rna bhaviShyati yataH prabhuH parameshvarastAn dIpayiShyati te chAnantakAlaM yAvad rAjatvaM kariShyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्