Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 aparaM nijamano vadiShyAmi, he mano bahuvatsarArthaM nAnAdravyANi sa nchitAni santi vishrAmaM kuru bhuktvA pItvA kautuka ncha kuru| kintvIshvarastam avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं निजमनो वदिष्यामि, हे मनो बहुवत्सरार्थं नानाद्रव्याणि सञ्चितानि सन्ति विश्रामं कुरु भुक्त्वा पीत्वा कौतुकञ्च कुरु। किन्त्वीश्वरस्तम् अवदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং নিজমনো ৱদিষ্যামি, হে মনো বহুৱৎসৰাৰ্থং নানাদ্ৰৱ্যাণি সঞ্চিতানি সন্তি ৱিশ্ৰামং কুৰু ভুক্ত্ৱা পীৎৱা কৌতুকঞ্চ কুৰু| কিন্ত্ৱীশ্ৱৰস্তম্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং নিজমনো ৱদিষ্যামি, হে মনো বহুৱৎসরার্থং নানাদ্রৱ্যাণি সঞ্চিতানি সন্তি ৱিশ্রামং কুরু ভুক্ত্ৱা পীৎৱা কৌতুকঞ্চ কুরু| কিন্ত্ৱীশ্ৱরস্তম্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ နိဇမနော ဝဒိၐျာမိ, ဟေ မနော ဗဟုဝတ္သရာရ္ထံ နာနာဒြဝျာဏိ သဉ္စိတာနိ သန္တိ ဝိၑြာမံ ကုရု ဘုက္တွာ ပီတွာ ကော်တုကဉ္စ ကုရု၊ ကိန္တွီၑွရသ္တမ် အဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM nijamanO vadiSyAmi, hE manO bahuvatsarArthaM nAnAdravyANi sanjcitAni santi vizrAmaM kuru bhuktvA pItvA kautukanjca kuru| kintvIzvarastam avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:19
39 अन्तरसन्दर्भाः  

tatovadad itthaM kariShyAmi, mama sarvvabhANDAgArANi bha NktvA bR^ihadbhANDAgArANi nirmmAya tanmadhye sarvvaphalAni dravyANi cha sthApayiShyAmi|


eko dhanI manuShyaH shuklAni sUkShmANi vastrANi paryyadadhAt pratidinaM paritoSharUpeNAbhuMktApivachcha|


ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|


iphiShanagare vanyapashubhiH sArddhaM yadi laukikabhAvAt mayA yuddhaM kR^itaM tarhi tena mama ko lAbhaH? mR^itAnAm utthiti ryadi na bhavet tarhi, kurmmo bhojanapAne.adya shvastu mR^ityu rbhaviShyati|


teShAM sheShadashA sarvvanAsha udarashcheshvaro lajjA cha shlAghA pR^ithivyA ncha lagnaM manaH|


kintu yA vidhavA sukhabhogAsaktA sA jIvatyapi mR^itA bhavati|


ihaloke ye dhaninaste chittasamunnatiM chapale dhane vishvAsa ncha na kurvvatAM kintu bhogArtham asmabhyaM prachuratvena sarvvadAtA


vishvAsaghAtakA duHsAhasino darpadhmAtA IshvarApremiNaH kintu sukhapremiNo


yUyaM pR^ithivyAM sukhabhogaM kAmukatA nchAritavantaH, mahAbhojasya dina iva nijAntaHkaraNAni paritarpitavantashcha|


AyuSho yaH samayo vyatItastasmin yuShmAbhi ryad devapUjakAnAm ichChAsAdhanaM kAmakutsitAbhilAShamadyapAnara NgarasamattatAghR^iNArhadevapUjAcharaNa nchAkAri tena bAhulyaM|


tayA yAtmashlAghA yashcha sukhabhogaH kR^itastayo rdviguNau yAtanAshokau tasyai datta, yataH sA svakIyAntaHkaraNe vadati, rAj nIvad upaviShTAhaM nAnAthA na cha shokavit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्