Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 tadAnIM lokAH sahasraM sahasram Agatya samupasthitAstata ekaiko .anyeShAmupari patitum upachakrame; tadA yIshuH shiShyAn babhAShe, yUyaM phirUshinAM kiNvarUpakApaTye visheSheNa sAvadhAnAstiShThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদানীং লোকাঃ সহস্ৰং সহস্ৰম্ আগত্য সমুপস্থিতাস্তত একৈকো ঽন্যেষামুপৰি পতিতুম্ উপচক্ৰমে; তদা যীশুঃ শিষ্যান্ বভাষে, যূযং ফিৰূশিনাং কিণ্ৱৰূপকাপট্যে ৱিশেষেণ সাৱধানাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদানীং লোকাঃ সহস্রং সহস্রম্ আগত্য সমুপস্থিতাস্তত একৈকো ঽন্যেষামুপরি পতিতুম্ উপচক্রমে; তদা যীশুঃ শিষ্যান্ বভাষে, যূযং ফিরূশিনাং কিণ্ৱরূপকাপট্যে ৱিশেষেণ সাৱধানাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒါနီံ လောကား သဟသြံ သဟသြမ် အာဂတျ သမုပသ္ထိတာသ္တတ ဧကဲကော 'နျေၐာမုပရိ ပတိတုမ် ဥပစကြမေ; တဒါ ယီၑုး ၑိၐျာန် ဗဘာၐေ, ယူယံ ဖိရူၑိနာံ ကိဏွရူပကာပဋျေ ဝိၑေၐေဏ သာဝဓာနာသ္တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadAnIM lOkAH sahasraM sahasram Agatya samupasthitAstata EkaikO 'nyESAmupari patitum upacakramE; tadA yIzuH ziSyAn babhASE, yUyaM phirUzinAM kiNvarUpakApaTyE vizESENa sAvadhAnAstiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:1
18 अन्तरसन्दर्भाः  

vata kapaTino.adhyApakAH phirUshinashcha lokAyat shmashAnam anupalabhya tadupari gachChanti yUyam tAdR^igaprakAshitashmashAnavAd bhavatha|


re re kapaTina AkAshasya bhUmyAshcha lakShaNaM boddhuM shaknutha,


anantaraM yIshurekadA gineSharathdasya tIra uttiShThati, tadA lokA IshvarIyakathAM shrotuM tadupari prapatitAH|


tathApi yIshoH sukhyAti rbahu vyAptumArebhe ki ncha tasya kathAM shrotuM svIyarogebhyo moktu ncha lokA AjagmuH|


tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya shiShyasa Ngho yihUdAdeshAd yirUshAlamashcha soraH sIdonashcha jaladhe rodhaso jananihAshcha etya tasya kathAshravaNArthaM rogamuktyartha ncha tasya samIpe tasthuH|


iti shrutvA te prabhuM dhanyaM prochya vAkyamidam abhAShanta, he bhrAta ryihUdIyAnAM madhye bahusahasrANi lokA vishvAsina Asate kintu te sarvve vyavasthAmatAchAriNa etat pratyakShaM pashyasi|


yato.ahaM yad yat j nApitastadanusArAt yuShmAsu mukhyAM yAM shikShAM samArpayaM seyaM, shAstrAnusArAt khrIShTo.asmAkaM pApamochanArthaM prANAn tyaktavAn,


kintu sIyonparvvato .amareshvarasya nagaraM svargasthayirUshAlamam ayutAni divyadUtAH


kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|


sarvvAn dveShAn sarvvAMshcha ChalAn kApaTyAnIrShyAH samastaglAnikathAshcha dUrIkR^itya


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्