Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 dehasya pradIpashchakShustasmAdeva chakShu ryadi prasannaM bhavati tarhi tava sarvvasharIraM dIptimad bhaviShyati kintu chakShu ryadi malImasaM tiShThati tarhi sarvvasharIraM sAndhakAraM sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 দেহস্য প্ৰদীপশ্চক্ষুস্তস্মাদেৱ চক্ষু ৰ্যদি প্ৰসন্নং ভৱতি তৰ্হি তৱ সৰ্ৱ্ৱশৰীৰং দীপ্তিমদ্ ভৱিষ্যতি কিন্তু চক্ষু ৰ্যদি মলীমসং তিষ্ঠতি তৰ্হি সৰ্ৱ্ৱশৰীৰং সান্ধকাৰং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 দেহস্য প্রদীপশ্চক্ষুস্তস্মাদেৱ চক্ষু র্যদি প্রসন্নং ভৱতি তর্হি তৱ সর্ৱ্ৱশরীরং দীপ্তিমদ্ ভৱিষ্যতি কিন্তু চক্ষু র্যদি মলীমসং তিষ্ঠতি তর্হি সর্ৱ্ৱশরীরং সান্ধকারং স্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဒေဟသျ ပြဒီပၑ္စက္ၐုသ္တသ္မာဒေဝ စက္ၐု ရျဒိ ပြသန္နံ ဘဝတိ တရှိ တဝ သရွွၑရီရံ ဒီပ္တိမဒ် ဘဝိၐျတိ ကိန္တု စက္ၐု ရျဒိ မလီမသံ တိၐ္ဌတိ တရှိ သရွွၑရီရံ သာန္ဓကာရံ သ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 dEhasya pradIpazcakSustasmAdEva cakSu ryadi prasannaM bhavati tarhi tava sarvvazarIraM dIptimad bhaviSyati kintu cakSu ryadi malImasaM tiSThati tarhi sarvvazarIraM sAndhakAraM sthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:34
28 अन्तरसन्दर्भाः  

kintu ye vahirbhUtAH "te pashyantaH pashyanti kintu na jAnanti, shR^iNvantaH shR^iNvanti kintu na budhyante, chettai rmanaHsu kadApi parivarttiteShu teShAM pApAnyamochayiShyanta," atohetostAn prati dR^iShTAntaireva tAni mayA kathitAni|


naravadhashchauryyaM lobho duShTatA prava nchanA kAmukatA kudR^iShTirIshvaranindA garvvastama ityAdIni nirgachChanti|


satsu netreShu kiM na pashyatha? satsu karNeShu kiM na shR^iNutha? na smaratha cha?


asmAt kAraNAt tavAntaHsthaM jyoti ryathAndhakAramayaM na bhavati tadarthe sAvadhAno bhava|


adhunA parameshvarastava samuchitaM kariShyati tena katipayadinAni tvam andhaH san sUryyamapi na drakShyasi| tatkShaNAd rAtrivad andhakArastasya dR^iShTim AchChAditavAn; tasmAt tasya hastaM dharttuM sa lokamanvichChan itastato bhramaNaM kR^itavAn|


sarvva ekachittIbhUya dine dine mandire santiShThamAnA gR^ihe gR^ihe cha pUpAnabha njanta Ishvarasya dhanyavAdaM kurvvanto lokaiH samAdR^itAH paramAnandena saralAntaHkaraNena bhojanaM pAna nchakurvvan|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


kintu sarpeNa svakhalatayA yadvad havA va nchayA nchake tadvat khrIShTaM prati satItvAd yuShmAkaM bhraMshaH sambhaviShyatIti bibhemi|


yata Ishvarasya pratimUrtti ryaH khrIShTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo.avishvAsinAM j nAnanayanam andhIkR^itavAn etasyodAharaNaM te bhavanti|


asmAkaM prabho ryIshukhrIShTasya tAto yaH prabhAvAkara IshvaraH sa svakIyatattvaj nAnAya yuShmabhyaM j nAnajanakam prakAshitavAkyabodhaka nchAtmAnaM deyAt|


he dAsAH, yUyaM khrIShTam uddishya sabhayAH kampAnvitAshcha bhUtvA saralAntaHkaraNairaihikaprabhUnAm Aj nAgrAhiNo bhavata|


he dAsAH, yUyaM sarvvaviShaya aihikaprabhUnAm Aj nAgrAhiNo bhavata dR^iShTigocharIyasevayA mAnavebhyo rochituM mA yatadhvaM kintu saralAntaHkaraNaiH prabho rbhAीtyA kAryyaM kurudhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्