Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 tataH paraM tasyAntike bahulokAnAM samAgame jAte sa vaktumArebhe, AdhunikA duShTalokAshchihnaM draShTumichChanti kintu yUnasbhaviShyadvAdinashchihnaM vinAnyat ki nchichchihnaM tAn na darshayiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততঃ পৰং তস্যান্তিকে বহুলোকানাং সমাগমে জাতে স ৱক্তুমাৰেভে, আধুনিকা দুষ্টলোকাশ্চিহ্নং দ্ৰষ্টুমিচ্ছন্তি কিন্তু যূনস্ভৱিষ্যদ্ৱাদিনশ্চিহ্নং ৱিনান্যৎ কিঞ্চিচ্চিহ্নং তান্ ন দৰ্শযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততঃ পরং তস্যান্তিকে বহুলোকানাং সমাগমে জাতে স ৱক্তুমারেভে, আধুনিকা দুষ্টলোকাশ্চিহ্নং দ্রষ্টুমিচ্ছন্তি কিন্তু যূনস্ভৱিষ্যদ্ৱাদিনশ্চিহ্নং ৱিনান্যৎ কিঞ্চিচ্চিহ্নং তান্ ন দর্শযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတး ပရံ တသျာန္တိကေ ဗဟုလောကာနာံ သမာဂမေ ဇာတေ သ ဝက္တုမာရေဘေ, အာဓုနိကာ ဒုၐ္ဋလောကာၑ္စိဟ္နံ ဒြၐ္ဋုမိစ္ဆန္တိ ကိန္တု ယူနသ္ဘဝိၐျဒွါဒိနၑ္စိဟ္နံ ဝိနာနျတ် ကိဉ္စိစ္စိဟ္နံ တာန် န ဒရ္ၑယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE sa vaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAn na darzayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:29
19 अन्तरसन्दर्भाः  

aparaM bahUn phirUshinaH sidUkinashcha manujAn maMktuM svasamIpam AgachChto vilokya sa tAn abhidadhau, re re bhujagavaMshA AgAmInaH kopAt palAyituM yuShmAn kashchetitavAn?


eteShAM vyabhichAriNAM pApinA ncha lokAnAM sAkShAd yadi kopi mAM matkathA ncha lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


taM parIkShituM kechid AkAshIyam ekaM chihnaM darshayituM taM prArthayA nchakrire|


etasmAt kAraNAt hAbilaH shoNitapAtamArabhya mandirayaj navedyo rmadhye hatasya sikhariyasya raktapAtaparyyantaM


tadAnIM lokAH sahasraM sahasram Agatya samupasthitAstata ekaiko .anyeShAmupari patitum upachakrame; tadA yIshuH shiShyAn babhAShe, yUyaM phirUshinAM kiNvarUpakApaTye visheSheNa sAvadhAnAstiShThata|


tadA yIshuravAdIt, re AvishvAsin vipathagAmin vaMsha katikAlAn yuShmAbhiH saha sthAsyAmyahaM yuShmAkam AcharaNAni cha sahiShye? tava putramihAnaya|


tataH param yihUdIyalokA yIShimavadan tavamidR^ishakarmmakaraNAt kiM chihnamasmAn darshayasi?


tadA te vyAharan bhavatA kiM lakShaNaM darshitaM yaddR^iShTvA bhavati vishvasiShyAmaH? tvayA kiM karmma kR^itaM?


yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


yihUdIyalokA lakShaNAni didR^ikShanti bhinnadeshIyalokAstu vidyAM mR^igayante,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्