Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 kintu yadyaham Ishvarasya parAkrameNa bhUtAn tyAjayAmi tarhi yuShmAkaM nikaTam Ishvarasya rAjyamavashyam upatiShThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 किन्तु यद्यहम् ईश्वरस्य पराक्रमेण भूतान् त्याजयामि तर्हि युष्माकं निकटम् ईश्वरस्य राज्यमवश्यम् उपतिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কিন্তু যদ্যহম্ ঈশ্ৱৰস্য পৰাক্ৰমেণ ভূতান্ ত্যাজযামি তৰ্হি যুষ্মাকং নিকটম্ ঈশ্ৱৰস্য ৰাজ্যমৱশ্যম্ উপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কিন্তু যদ্যহম্ ঈশ্ৱরস্য পরাক্রমেণ ভূতান্ ত্যাজযামি তর্হি যুষ্মাকং নিকটম্ ঈশ্ৱরস্য রাজ্যমৱশ্যম্ উপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကိန္တု ယဒျဟမ် ဤၑွရသျ ပရာကြမေဏ ဘူတာန် တျာဇယာမိ တရှိ ယုၐ္မာကံ နိကဋမ် ဤၑွရသျ ရာဇျမဝၑျမ် ဥပတိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kintu yadyaham Izvarasya parAkramENa bhUtAn tyAjayAmi tarhi yuSmAkaM nikaTam Izvarasya rAjyamavazyam upatiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:20
11 अन्तरसन्दर्भाः  

kintavahaM yadIshvarAtmanA bhUtAn tyAjayAmi, tarhIshvarasya rAjyaM yuShmAkaM sannidhimAgatavat|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|


yuShmAkaM nagarIyA yA dhUlyo.asmAsu samalagan tA api yuShmAkaM prAtikUlyena sAkShyArthaM sampAtayAmaH; tathApIshvararAjyaM yuShmAkaM samIpam Agatam iti nishchitaM jAnIta|


tannagarasthAn rogiNaH svasthAn kariShyatha, IshvarIyaM rAjyaM yuShmAkam antikam Agamat kathAmetA ncha prachArayiShyatha|


balavAn pumAn susajjamAno yatikAlaM nijATTAlikAM rakShati tatikAlaM tasya dravyaM nirupadravaM tiShThati|


adhunA pashyata yeShAM samIpe.aham IshvarIyarAjyasya susaMvAdaM prachAryya bhramaNaM kR^itavAn etAdR^ishA yUyaM mama vadanaM puna rdraShTuM na prApsyatha etadapyahaM jAnAmi|


tachcheshvarasya nyAyavichArasya pramANaM bhavati yato yUyaM yasya kR^ite duHkhaM sahadhvaM tasyeshvarIyarAjyasya yogyA bhavatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्