Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:39 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

39 tasmAt mariyam nAmadheyA tasyA bhaginI yIshoH padasamIpa uvavishya tasyopadeshakathAM shrotumArebhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 तस्मात् मरियम् नामधेया तस्या भगिनी यीशोः पदसमीप उवविश्य तस्योपदेशकथां श्रोतुमारेभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তস্মাৎ মৰিযম্ নামধেযা তস্যা ভগিনী যীশোঃ পদসমীপ উৱৱিশ্য তস্যোপদেশকথাং শ্ৰোতুমাৰেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তস্মাৎ মরিযম্ নামধেযা তস্যা ভগিনী যীশোঃ পদসমীপ উৱৱিশ্য তস্যোপদেশকথাং শ্রোতুমারেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တသ္မာတ် မရိယမ် နာမဓေယာ တသျာ ဘဂိနီ ယီၑေား ပဒသမီပ ဥဝဝိၑျ တသျောပဒေၑကထာံ ၑြောတုမာရေဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tasmAt mariyam nAmadhEyA tasyA bhaginI yIzOH padasamIpa uvavizya tasyOpadEzakathAM zrOtumArEbhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:39
11 अन्तरसन्दर्भाः  

kintu prayojanIyam ekamAtram Aste| apara ncha yamuttamaM bhAgaM kopi harttuM na shaknoti saeva mariyamA vR^itaH|


atha dinatrayAt paraM paNDitAnAM madhye teShAM kathAH shR^iNvan tattvaM pR^ichChaMshcha mandire samupaviShTaH sa tAbhyAM dR^iShTaH|


tataH kiM vR^ittam etaddarshanArthaM lokA nirgatya yIshoH samIpaM yayuH, taM mAnuShaM tyaktabhUtaM parihitavastraM svasthamAnuShavad yIshoshcharaNasannidhau sUpavishantaM vilokya bibhyuH|


anantaraM mariyam tasyA bhaginI marthA cha yasmin vaithanIyAgrAme vasatastasmin grAme iliyAsar nAmA pIDita eka AsIt|


tasmAd bahavo yihUdIyA marthAM mariyama ncha bhyAtR^ishokApannAM sAntvayituM tayoH samIpam AgachChan|


tadA mariyam arddhaseTakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIshoshcharaNayo rmarddayitvA nijakesha rmArShTum Arabhata; tadA tailasya parimalena gR^iham Amoditam abhavat|


pashchAt so.akathayad ahaM yihUdIya iti nishchayaH kilikiyAdeshasya tArShanagaraM mama janmabhUmiH,etannagarIyasya gamilIyelanAmno.adhyApakasya shiShyo bhUtvA pUrvvapuruShANAM vidhivyavasthAnusAreNa sampUrNarUpeNa shikShito.abhavam idAnIntanA yUyaM yAdR^ishA bhavatha tAdR^isho.ahamapIshvarasevAyAm udyogI jAtaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्