Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 tataH paraM te gachChanta ekaM grAmaM pravivishuH; tadA marthAnAmA strI svagR^ihe tasyAtithyaM chakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 ततः परं ते गच्छन्त एकं ग्रामं प्रविविशुः; तदा मर्थानामा स्त्री स्वगृहे तस्यातिथ्यं चकार।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ততঃ পৰং তে গচ্ছন্ত একং গ্ৰামং প্ৰৱিৱিশুঃ; তদা মৰ্থানামা স্ত্ৰী স্ৱগৃহে তস্যাতিথ্যং চকাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ততঃ পরং তে গচ্ছন্ত একং গ্রামং প্রৱিৱিশুঃ; তদা মর্থানামা স্ত্রী স্ৱগৃহে তস্যাতিথ্যং চকার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တတး ပရံ တေ ဂစ္ဆန္တ ဧကံ ဂြာမံ ပြဝိဝိၑုး; တဒါ မရ္ထာနာမာ သ္တြီ သွဂၖဟေ တသျာတိထျံ စကာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tataH paraM tE gacchanta EkaM grAmaM pravivizuH; tadA marthAnAmA strI svagRhE tasyAtithyaM cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:38
10 अन्तरसन्दर्भाः  

tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAM chakAra| tadA yIshuH kathayAmAsa tvamapi gatvA tathAchara|


kintu marthA nAnAparicharyyAyAM vyagrA babhUva tasmAddhetostasya samIpamAgatya babhAShe; he prabho mama bhaginI kevalaM mamopari sarvvakarmmaNAM bhAram arpitavatI tatra bhavatA ki nchidapi na mano nidhIyate kim? mama sAhAyyaM karttuM bhavAn tAmAdishatu|


tato yIshuH pratyuvAcha he marthe he marthe, tvaM nAnAkAryyeShu chintitavatI vyagrA chAsi,


ataH sA yoShit saparivArA majjitA satI vinayaM kR^itvA kathitavatI, yuShmAkaM vichArAd yadi prabhau vishvAsinI jAtAhaM tarhi mama gR^iham Agatya tiShThata| itthaM sA yatnenAsmAn asthApayat|


eSha yAson AtithyaM kR^itvA tAn gR^ihItavAn| yIshunAmaka eko rAjastIti kathayantaste kaisarasyAj nAviruddhaM karmma kurvvati|


yaH kashchid yuShmatsannidhimAgachChan shikShAmenAM nAnayati sa yuShmAbhiH svaveshmani na gR^ihyatAM tava ma NgalaM bhUyAditi vAgapi tasmai na kathyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्