Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAM chakAra| tadA yIshuH kathayAmAsa tvamapi gatvA tathAchara|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 ततः स व्यवस्थापकः कथयामास यस्तस्मिन् दयां चकार। तदा यीशुः कथयामास त्वमपि गत्वा तथाचर।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 ততঃ স ৱ্যৱস্থাপকঃ কথযামাস যস্তস্মিন্ দযাং চকাৰ| তদা যীশুঃ কথযামাস ৎৱমপি গৎৱা তথাচৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 ততঃ স ৱ্যৱস্থাপকঃ কথযামাস যস্তস্মিন্ দযাং চকার| তদা যীশুঃ কথযামাস ৎৱমপি গৎৱা তথাচর|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တတး သ ဝျဝသ္ထာပကး ကထယာမာသ ယသ္တသ္မိန် ဒယာံ စကာရ၊ တဒါ ယီၑုး ကထယာမာသ တွမပိ ဂတွာ တထာစရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tataH sa vyavasthApakaH kathayAmAsa yastasmin dayAM cakAra| tadA yIzuH kathayAmAsa tvamapi gatvA tathAcara|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:37
18 अन्तरसन्दर्भाः  

itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtu nchAgataH|


hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM podinAyAH sitachChatrAyA jIrakasya cha dashamAMshAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvishvAsAn parityajatha; ime yuShmAbhirAcharaNIyA amI cha na laMghanIyAH|


eShAM trayANAM madhye tasya dasyuhastapatitasya janasya samIpavAsI kaH? tvayA kiM budhyate?


tataH paraM te gachChanta ekaM grAmaM pravivishuH; tadA marthAnAmA strI svagR^ihe tasyAtithyaM chakAra|


yUya nchAsmatprabho ryIshukhrIShTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuShmatkR^ite nirdhano.abhavat|


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


tadarthameva yUyam AhUtA yataH khrIShTo.api yuShmannimittaM duHkhaM bhuktvA yUyaM yat tasya padachihnai rvrajeta tadarthaM dR^iShTAntamekaM darshitavAn|


yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्