Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 yuShmAnahaM vadAmi, yUyaM yAni sarvvANi pashyatha tAni bahavo bhaviShyadvAdino bhUpatayashcha draShTumichChantopi draShTuM na prApnuvan, yuShmAbhi ryA yAH kathAshcha shrUyante tAH shrotumichChantopi shrotuM nAlabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 युष्मानहं वदामि, यूयं यानि सर्व्वाणि पश्यथ तानि बहवो भविष्यद्वादिनो भूपतयश्च द्रष्टुमिच्छन्तोपि द्रष्टुं न प्राप्नुवन्, युष्माभि र्या याः कथाश्च श्रूयन्ते ताः श्रोतुमिच्छन्तोपि श्रोतुं नालभन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যুষ্মানহং ৱদামি, যূযং যানি সৰ্ৱ্ৱাণি পশ্যথ তানি বহৱো ভৱিষ্যদ্ৱাদিনো ভূপতযশ্চ দ্ৰষ্টুমিচ্ছন্তোপি দ্ৰষ্টুং ন প্ৰাপ্নুৱন্, যুষ্মাভি ৰ্যা যাঃ কথাশ্চ শ্ৰূযন্তে তাঃ শ্ৰোতুমিচ্ছন্তোপি শ্ৰোতুং নালভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যুষ্মানহং ৱদামি, যূযং যানি সর্ৱ্ৱাণি পশ্যথ তানি বহৱো ভৱিষ্যদ্ৱাদিনো ভূপতযশ্চ দ্রষ্টুমিচ্ছন্তোপি দ্রষ্টুং ন প্রাপ্নুৱন্, যুষ্মাভি র্যা যাঃ কথাশ্চ শ্রূযন্তে তাঃ শ্রোতুমিচ্ছন্তোপি শ্রোতুং নালভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယုၐ္မာနဟံ ဝဒါမိ, ယူယံ ယာနိ သရွွာဏိ ပၑျထ တာနိ ဗဟဝေါ ဘဝိၐျဒွါဒိနော ဘူပတယၑ္စ ဒြၐ္ဋုမိစ္ဆန္တောပိ ဒြၐ္ဋုံ န ပြာပ္နုဝန်, ယုၐ္မာဘိ ရျာ ယား ကထာၑ္စ ၑြူယန္တေ တား ၑြောတုမိစ္ဆန္တောပိ ၑြောတုံ နာလဘန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yuSmAnahaM vadAmi, yUyaM yAni sarvvANi pazyatha tAni bahavO bhaviSyadvAdinO bhUpatayazca draSTumicchantOpi draSTuM na prApnuvan, yuSmAbhi ryA yAH kathAzca zrUyantE tAH zrOtumicchantOpi zrOtuM nAlabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:24
7 अन्तरसन्दर्भाः  

kintu yuShmAkaM nayanAni dhanyAni, yasmAt tAni vIkShante; dhanyAshcha yuShmAkaM shabdagrahAH, yasmAt tairAkarNyate|


tapaH paraM sa shiShyAn prati parAvR^itya guptaM jagAda, yUyametAni sarvvANi pashyatha tato yuShmAkaM chakShUMShi dhanyAni|


anantaram eko vyavasthApaka utthAya taM parIkShituM paprachCha, he upadeshaka anantAyuShaH prAptaye mayA kiM karaNIyaM?


yuShmAkaM pUrvvapuruSha ibrAhIm mama samayaM draShTum atIvAvA nChat tannirIkShyAnandachcha|


ete sarvve pratij nAyAH phalAnyaprApya kevalaM dUrAt tAni nirIkShya vanditvA cha, pR^ithivyAM vayaM videshinaH pravAsinashchAsmaha iti svIkR^itya vishvAsena prANAn tatyajuH|


etaiH sarvvai rvishvAsAt pramANaM prApi kintu pratij nAyAH phalaM na prApi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्