Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 bhUtA yuShmAkaM vashIbhavanti, etannimittat mA samullasata, svarge yuShmAkaM nAmAni likhitAni santIti nimittaM samullasata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ভূতা যুষ্মাকং ৱশীভৱন্তি, এতন্নিমিত্তৎ মা সমুল্লসত, স্ৱৰ্গে যুষ্মাকং নামানি লিখিতানি সন্তীতি নিমিত্তং সমুল্লসত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ভূতা যুষ্মাকং ৱশীভৱন্তি, এতন্নিমিত্তৎ মা সমুল্লসত, স্ৱর্গে যুষ্মাকং নামানি লিখিতানি সন্তীতি নিমিত্তং সমুল্লসত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဘူတာ ယုၐ္မာကံ ဝၑီဘဝန္တိ, ဧတန္နိမိတ္တတ် မာ သမုလ္လသတ, သွရ္ဂေ ယုၐ္မာကံ နာမာနိ လိခိတာနိ သန္တီတိ နိမိတ္တံ သမုလ္လသတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 bhUtA yuSmAkaM vazIbhavanti, Etannimittat mA samullasata, svargE yuSmAkaM nAmAni likhitAni santIti nimittaM samullasata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:20
19 अन्तरसन्दर्भाः  

anantaraM yIshu rdvAdashashiShyAn AhUyAmedhyabhUtAn tyAjayituM sarvvaprakArarogAn pIDAshcha shamayituM tebhyaH sAmarthyamadAt|


manujasutamadhi yAdR^ishaM likhitamAste, tadanurUpA tadgati rbhaviShyati; kintu yena puMsA sa parakareShu samarpayiShyate, hA hA chet sa nAjaniShyata, tadA tasya kShemamabhaviShyat|


tato yihUdA mandiramadhye tA mudrA nikShipya prasthitavAn itvA cha svayamAtmAnamudbabandha|


he mama satya sahakArin tvAmapi vinIya vadAmi etayorupakArastvayA kriyatAM yataste klIminAdibhiH sahakAribhiH sArddhaM susaMvAdaprachAraNAya mama sAhAyyArthaM parishramam akurvvatAM teShAM sarvveShAM nAmAni cha jIvanapustake likhitAni vidyante|


svarge likhitAnAM prathamajAtAnAm utsavaH samitishcha sarvveShAM vichArAdhipatirIshvaraH siddhIkR^itadhArmmikAnAm AtmAno


tato jagataH sR^iShTikAlAt Cheditasya meShavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pR^ithivInivAsinaH sarvve taM pashuM praNaMsyanti|


tvayA dR^iShTo .asau pashurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAshashcha gantavyaH| tato yeShAM nAmAni jagataH sR^iShTikAlam Arabhya jIvanapustake likhitAni na vidyante te pR^ithivInivAsino bhUtam avarttamAnamupasthAsyanta ncha taM pashuM dR^iShTvAshcharyyaM maMsyante|


aparaM kShudrA mahAntashcha sarvve mR^itA mayA dR^iShTAH, te siMhAsanasyAntike .atiShThan granthAshcha vyastIryyanta jIvanapustakAkhyam aparam ekaM pustakamapi vistIrNaM| tatra grantheShu yadyat likhitaM tasmAt mR^itAnAm ekaikasya svakriyAnuyAyI vichAraH kR^itaH|


yasya kasyachit nAma jIvanapustake likhitaM nAvidyata sa eva tasmin vahnihrade nyakShipyata|


parantvapavitraM ghR^iNyakR^id anR^itakR^id vA kimapi tanmadhyaM na pravekShyati meShashAvakasya jIvanapustake yeShAM nAmAni likhitAni kevalaM ta eva pravekShyanti|


yo jano jayati sa shubhraparichChadaM paridhApayiShyante, aha ncha jIvanagranthAt tasya nAma nAntardhApayiShyAmi kintu matpituH sAkShAt tasya dUtAnAM sAkShAchcha tasya nAma svIkariShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्