Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 pashyata sarpAn vR^ishchikAn ripoH sarvvaparAkramAMshcha padatalai rdalayituM yuShmabhyaM shaktiM dadAmi tasmAd yuShmAkaM kApi hAni rna bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 पश्यत सर्पान् वृश्चिकान् रिपोः सर्व्वपराक्रमांश्च पदतलै र्दलयितुं युष्मभ्यं शक्तिं ददामि तस्माद् युष्माकं कापि हानि र्न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 পশ্যত সৰ্পান্ ৱৃশ্চিকান্ ৰিপোঃ সৰ্ৱ্ৱপৰাক্ৰমাংশ্চ পদতলৈ ৰ্দলযিতুং যুষ্মভ্যং শক্তিং দদামি তস্মাদ্ যুষ্মাকং কাপি হানি ৰ্ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 পশ্যত সর্পান্ ৱৃশ্চিকান্ রিপোঃ সর্ৱ্ৱপরাক্রমাংশ্চ পদতলৈ র্দলযিতুং যুষ্মভ্যং শক্তিং দদামি তস্মাদ্ যুষ্মাকং কাপি হানি র্ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ပၑျတ သရ္ပာန် ဝၖၑ္စိကာန် ရိပေါး သရွွပရာကြမာံၑ္စ ပဒတလဲ ရ္ဒလယိတုံ ယုၐ္မဘျံ ၑက္တိံ ဒဒါမိ တသ္မာဒ် ယုၐ္မာကံ ကာပိ ဟာနိ ရ္န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:19
12 अन्तरसन्दर्भाः  

aparaM taiH sarpeShu dhR^iteShu prANanAshakavastuni pIte cha teShAM kApi kShati rna bhaviShyati; rogiNAM gAtreShu karArpite te.arogA bhaviShyanti cha|


vA aNDe yAchite tasmai vR^ishchikaM dadAti yuShmAkaM madhye ka etAdR^ishaH pitAste?


kintu sa hastaM vidhunvan taM sarpam agnimadhye nikShipya kAmapi pIDAM nAptavAn|


adhikantu shAntidAyaka IshvaraH shaitAnam avilambaM yuShmAkaM padAnAm adho marddiShyati| asmAkaM prabhu ryIshukhrIShTo yuShmAsu prasAdaM kriyAt| iti|


yadi kechit tau hiMsituM cheShTante tarhi tayo rvadanAbhyAm agni rnirgatya tayoH shatrUn bhasmIkariShyati| yaH kashchit tau hiMsituM cheShTate tenaivameva vinaShTavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्