Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:77 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

77 upaviShTAstu tAneva prakAshayitumeva hi| kR^itvA mahAnukampAM hi yAmeva parameshvaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

77 उपविष्टास्तु तानेव प्रकाशयितुमेव हि। कृत्वा महानुकम्पां हि यामेव परमेश्वरः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

77 উপৱিষ্টাস্তু তানেৱ প্ৰকাশযিতুমেৱ হি| কৃৎৱা মহানুকম্পাং হি যামেৱ পৰমেশ্ৱৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

77 উপৱিষ্টাস্তু তানেৱ প্রকাশযিতুমেৱ হি| কৃৎৱা মহানুকম্পাং হি যামেৱ পরমেশ্ৱরঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

77 ဥပဝိၐ္ဋာသ္တု တာနေဝ ပြကာၑယိတုမေဝ ဟိ၊ ကၖတွာ မဟာနုကမ္ပာံ ဟိ ယာမေဝ ပရမေၑွရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

77 upaviSTAstu tAnEva prakAzayitumEva hi| kRtvA mahAnukampAM hi yAmEva paramEzvaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:77
19 अन्तरसन्दर्भाः  

sa yarddana ubhayataTapradeshAn sametya pApamochanArthaM manaHparAvarttanasya chihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra prachArayitumArebhe|


IshvareNa kR^itaM trANaM drakShyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyachid ravaH||


pare.ahani yohan svanikaTamAgachChantaM yishuM vilokya prAvochat jagataH pApamochakam Ishvarasya meShashAvakaM pashyata|


avastannirIkShyAyam Ishvarasya tanaya iti pramANaM dadAmi|


yastasmin vishvasiti sa tasya nAmnA pApAnmukto bhaviShyati tasmin sarvve bhaviShyadvAdinopi etAdR^ishaM sAkShyaM dadati|


tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIshukhrIShTe vishvasitavyamityuktvA yohan manaHparivarttanasUchakena majjanena jale lokAn amajjayat|


tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamochanArthaM yIshukhrIShTasya nAmnA majjitAshcha bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


ataH sveShAM pApamochanArthaM khedaM kR^itvA manAMsi parivarttayadhvaM, tasmAd IshvarAt sAntvanAprApteH samaya upasthAsyati;


isrAyelvaMshAnAM manaHparivarttanaM pApakShamA ncha karttuM rAjAnaM paritrAtAra ncha kR^itvA svadakShiNapArshve tasyAnnatim akarot|


yasmAt svashoNitena vishvAsAt pApanAshako balI bhavituM sa eva pUrvvam IshvareNa nishchitaH, ittham IshvarIyasahiShNutvAt purAkR^itapApAnAM mArjjanakaraNe svIyayAthArthyaM tena prakAshyate,


vayaM tasya shoNitena muktim arthataH pApakShamAM labdhavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्