Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 sa mahAn bhaviShyati tathA sarvvebhyaH shreShThasya putra iti khyAsyati; aparaM prabhuH parameshvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 स महान् भविष्यति तथा सर्व्वेभ्यः श्रेष्ठस्य पुत्र इति ख्यास्यति; अपरं प्रभुः परमेश्वरस्तस्य पितुर्दायूदः सिंहासनं तस्मै दास्यति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 স মহান্ ভৱিষ্যতি তথা সৰ্ৱ্ৱেভ্যঃ শ্ৰেষ্ঠস্য পুত্ৰ ইতি খ্যাস্যতি; অপৰং প্ৰভুঃ পৰমেশ্ৱৰস্তস্য পিতুৰ্দাযূদঃ সিংহাসনং তস্মৈ দাস্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 স মহান্ ভৱিষ্যতি তথা সর্ৱ্ৱেভ্যঃ শ্রেষ্ঠস্য পুত্র ইতি খ্যাস্যতি; অপরং প্রভুঃ পরমেশ্ৱরস্তস্য পিতুর্দাযূদঃ সিংহাসনং তস্মৈ দাস্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 သ မဟာန် ဘဝိၐျတိ တထာ သရွွေဘျး ၑြေၐ္ဌသျ ပုတြ ဣတိ ချာသျတိ; အပရံ ပြဘုး ပရမေၑွရသ္တသျ ပိတုရ္ဒာယူဒး သိံဟာသနံ တသ္မဲ ဒါသျတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 sa mahAn bhaviSyati tathA sarvvEbhyaH zrESThasya putra iti khyAsyati; aparaM prabhuH paramEzvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:32
39 अन्तरसन्दर्भाः  

ibrAhImaH santAno dAyUd tasya santAno yIshukhrIShTastasya pUrvvapuruShavaMshashreNI|


punashcha dakShiNadeshIyA rAj nI vichAradina etadvaMshIyAnAM pratikUlamutthAya tAn doShiNaH kariShyati yataH sA rAj nI sulemano vidyAyAH kathAM shrotuM medinyAH sImna AgachChat, kintu sulemanopi gurutara eko jano.atra Aste|


yIshusteShAM samIpamAgatya vyAhR^itavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


aparam ahaM manaHparAvarttanasUchakena majjanena yuShmAn majjayAmIti satyaM, kintu mama pashchAd ya AgachChati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuShmAn vahnirUpe pavitra Atmani saMmajjayiShyati|


kintu sa kimapyuttaraM na datvA maunIbhUya tasyau; tato mahAyAjakaH punarapi taM pR^iShTAvAn tvaM sachchidAnandasya tanayo .abhiShiktastratA?


he sarvvoparistheshvaraputra yIsho bhavatA saha me kaH sambandhaH? ahaM tvAmIshvareNa shApaye mAM mA yAtaya|


yato hetoH sa parameshvarasya gochare mahAn bhaviShyati tathA drAkShArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitreNAtmanA paripUrNaH


tato dUto.akathayat pavitra AtmA tvAmAshrAyiShyati tathA sarvvashreShThasya shaktistavopari ChAyAM kariShyati tato hetostava garbbhAd yaH pavitrabAlako janiShyate sa Ishvaraputra iti khyAtiM prApsyati|


ato he bAlaka tvantu sarvvebhyaH shreShTha eva yaH| tasyaiva bhAvivAdIti pravikhyAto bhaviShyasi| asmAkaM charaNAn kSheme mArge chAlayituM sadA| evaM dhvAnte.arthato mR^ityoshChAyAyAM ye tu mAnavAH|


tadA yohan sarvvAn vyAjahAra, jale.ahaM yuShmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mochayitumapi na yogyosmi tAdR^isha eko matto gurutaraH pumAn eti, sa yuShmAn vahnirUpe pavitra Atmani majjayiShyati|


ato yUyaM ripuShvapi prIyadhvaM, parahitaM kuruta cha; punaH prAptyAshAM tyaktvA R^iNamarpayata, tathA kR^ite yuShmAkaM mahAphalaM bhaviShyati, yUya ncha sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yato yuShmAkaM pitA kR^itaghnAnAM durvTattAnA ncha hitamAcharati|


tadA lokA akathayan sobhiShiktaH sarvvadA tiShThatIti vyavasthAgranthe shrutam asmAbhiH, tarhi manuShyaputraH protthApito bhaviShyatIti vAkyaM kathaM vadasi? manuShyaputroyaM kaH?


anantajIvanadAyinyo yAH kathAstAstavaiva| bhavAn amareshvarasyAbhiShikttaputra iti vishvasya nishchitaM jAnImaH|


sAsmAkaM paulasya cha pashchAd etya prochchaiH kathAmimAM kathitavatI, manuShyA ete sarvvoparisthasyeshvarasya sevakAH santo.asmAn prati paritrANasya mArgaM prakAshayanti|


phalato laukikabhAvena dAyUdo vaMshe khrIShTaM janma grAhayitvA tasyaiva siMhAsane samuveShTuM tamutthApayiShyati parameshvaraH shapathaM kutvA dAyUdaH samIpa imam a NgIkAraM kR^itavAn,


ato yaM yIshuM yUyaM krushe.ahata parameshvarastaM prabhutvAbhiShiktatvapade nyayuMkteti isrAyelIyA lokA nishchitaM jAnantu|


tathApi yaH sarvvoparisthaH sa kasmiMshchid hastakR^ite mandire nivasatIti nahi, bhaviShyadvAdI kathAmetAM kathayati, yathA,


pavitrasyAtmanaH sambandhena cheshvarasya prabhAvavAn putra iti shmashAnAt tasyotthAnena pratipannaM|


apara ncha philAdilphiyAsthasamite rdUtaM pratIdaM likha, yaH pavitraH satyamayashchAsti dAyUdaH ku njikAM dhArayati cha yena mochite .aparaH ko.api na ruNaddhi ruddhe chAparaH ko.api na mochayati sa eva bhAShate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्