Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 santAnAn prati pitR^iNAM manAMsi dharmmaj nAnaM pratyanAj nAgrAhiNashcha parAvarttayituM, prabhoH parameshvarasya sevArtham ekAM sajjitajAtiM vidhAtu ncha sa eliyarUpAtmashaktiprAptastasyAgre gamiShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 सन्तानान् प्रति पितृणां मनांसि धर्म्मज्ञानं प्रत्यनाज्ञाग्राहिणश्च परावर्त्तयितुं, प्रभोः परमेश्वरस्य सेवार्थम् एकां सज्जितजातिं विधातुञ्च स एलियरूपात्मशक्तिप्राप्तस्तस्याग्रे गमिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 সন্তানান্ প্ৰতি পিতৃণাং মনাংসি ধৰ্ম্মজ্ঞানং প্ৰত্যনাজ্ঞাগ্ৰাহিণশ্চ পৰাৱৰ্ত্তযিতুং, প্ৰভোঃ পৰমেশ্ৱৰস্য সেৱাৰ্থম্ একাং সজ্জিতজাতিং ৱিধাতুঞ্চ স এলিযৰূপাত্মশক্তিপ্ৰাপ্তস্তস্যাগ্ৰে গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 সন্তানান্ প্রতি পিতৃণাং মনাংসি ধর্ম্মজ্ঞানং প্রত্যনাজ্ঞাগ্রাহিণশ্চ পরাৱর্ত্তযিতুং, প্রভোঃ পরমেশ্ৱরস্য সেৱার্থম্ একাং সজ্জিতজাতিং ৱিধাতুঞ্চ স এলিযরূপাত্মশক্তিপ্রাপ্তস্তস্যাগ্রে গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သန္တာနာန် ပြတိ ပိတၖဏာံ မနာံသိ ဓရ္မ္မဇ္ဉာနံ ပြတျနာဇ္ဉာဂြာဟိဏၑ္စ ပရာဝရ္တ္တယိတုံ, ပြဘေား ပရမေၑွရသျ သေဝါရ္ထမ် ဧကာံ သဇ္ဇိတဇာတိံ ဝိဓာတုဉ္စ သ ဧလိယရူပါတ္မၑက္တိပြာပ္တသ္တသျာဂြေ ဂမိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 santAnAn prati pitRNAM manAMsi dharmmajnjAnaM pratyanAjnjAgrAhiNazca parAvarttayituM, prabhOH paramEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca sa EliyarUpAtmazaktiprAptastasyAgrE gamiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:17
38 अन्तरसन्दर्भाः  

yadi yUyamidaM vAkyaM grahItuM shaknutha, tarhi shreyaH, yasyAgamanasya vachanamAste so.ayam eliyaH|


yato yohan uktavAn, etsayAH saMgraho bhavato nochitaH|


parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapathAMshchaiva samIkuruta sarvvathA| ityetat prAntare vAkyaM vadataH kasyachid ravaH||


etadvachanaM yishayiyabhaviShyadvAdinA yohanamuddishya bhAShitam| yohano vasanaM mahA NgaromajaM tasya kaTau charmmakaTibandhanaM; sa cha shUkakITAn madhu cha bhuktavAn|


san isrAyelvaMshIyAn anekAn prabhoH parameshvarasya mArgamAneShyati|


ato he bAlaka tvantu sarvvebhyaH shreShTha eva yaH| tasyaiva bhAvivAdIti pravikhyAto bhaviShyasi| asmAkaM charaNAn kSheme mArge chAlayituM sadA| evaM dhvAnte.arthato mR^ityoshChAyAyAM ye tu mAnavAH|


teShAM janiH shoNitAnna shArIrikAbhilAShAnna mAnavAnAmichChAto na kintvIshvarAdabhavat|


avastannirIkShyAyam Ishvarasya tanaya iti pramANaM dadAmi|


ahaM abhiShikto na bhavAmi kintu tadagre preShitosmi yAmimAM kathAM kathitavAnAhaM tatra yUyaM sarvve sAkShiNaH stha|


iti kAraNAt tatkShaNAt tava nikaTe lokAn preShitavAn, tvamAgatavAn iti bhadraM kR^itavAn| Ishvaro yAnyAkhyAnAni kathayitum Adishat tAni shrotuM vayaM sarvve sAmpratam Ishvarasya sAkShAd upasthitAH smaH|


apara ncha vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAshayituM kevalayihUdinAM nahi bhinnadeshinAmapi madhyAd


yashcha pitA tejovAsinAM pavitralokAnAm adhikArasyAMshitvAyAsmAn yogyAn kR^itavAn taM yad dhanyaM vadeta varam enaM yAchAmahe|


ato yadi kashchid etAdR^ishebhyaH svaM pariShkaroti tarhi sa pAvitaM prabhoH kAryyayogyaM sarvvasatkAryyAyopayuktaM sammAnArthaka ncha bhAjanaM bhaviShyati|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


ataeva he priyabAlakA yUyaM tatra tiShThata, tathA sati sa yadA prakAshiShyate tadA vayaM pratibhAnvitA bhaviShyAmaH, tasyAgamanasamaye cha tasya sAkShAnna trapiShyAmahe|


anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्