Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 kintu pradhAnadivyadUto mIkhAyelo yadA mUsaso dehe shayatAnena vivadamAnaH samabhAShata tadA tisman nindArUpaM daNDaM samarpayituM sAhasaM na kR^itvAkathayat prabhustvAM bhartsayatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्तु प्रधानदिव्यदूतो मीखायेलो यदा मूससो देहे शयतानेन विवदमानः समभाषत तदा तिस्मन् निन्दारूपं दण्डं समर्पयितुं साहसं न कृत्वाकथयत् प्रभुस्त्वां भर्त्सयतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্তু প্ৰধানদিৱ্যদূতো মীখাযেলো যদা মূসসো দেহে শযতানেন ৱিৱদমানঃ সমভাষত তদা তিস্মন্ নিন্দাৰূপং দণ্ডং সমৰ্পযিতুং সাহসং ন কৃৎৱাকথযৎ প্ৰভুস্ত্ৱাং ভৰ্ত্সযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্তু প্রধানদিৱ্যদূতো মীখাযেলো যদা মূসসো দেহে শযতানেন ৱিৱদমানঃ সমভাষত তদা তিস্মন্ নিন্দারূপং দণ্ডং সমর্পযিতুং সাহসং ন কৃৎৱাকথযৎ প্রভুস্ত্ৱাং ভর্ত্সযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တု ပြဓာနဒိဝျဒူတော မီခါယေလော ယဒါ မူသသော ဒေဟေ ၑယတာနေန ဝိဝဒမာနး သမဘာၐတ တဒါ တိသ္မန် နိန္ဒာရူပံ ဒဏ္ဍံ သမရ္ပယိတုံ သာဟသံ န ကၖတွာကထယတ် ပြဘုသ္တွာံ ဘရ္တ္သယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintu pradhAnadivyadUtO mIkhAyElO yadA mUsasO dEhE zayatAnEna vivadamAnaH samabhASata tadA tisman nindArUpaM daNPaM samarpayituM sAhasaM na kRtvAkathayat prabhustvAM bhartsayatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:9
16 अन्तरसन्दर्भाः  

anantaraM mArge ye ye lokA gamanAgamane chakruste sarvva eva shirAMsyAndolya nindanto jagaduH, re mandiranAshaka re dinatrayamadhye tannirmmAyaka,


yataH prabhuH siMhanAdena pradhAnasvargadUtasyochchaiH shabdeneshvarIyatUrIvAdyena cha svayaM svargAd avarokShyati tena khrIShTAshritA mR^italokAH prathamam utthAsyAnti|


aniShTasya parishodhenAniShTaM nindAyA vA parishodhena nindAM na kurvvanta AshiShaM datta yato yUyam AshiradhikAriNo bhavitumAhUtA iti jAnItha|


aparaM balagauravAbhyAM shreShThA divyadUtAH prabhoH sannidhau yeShAM vaiparItyena nindAsUchakaM vichAraM na kurvvanti teShAm uchchapadasthAnAM nindanAd ime na bhItAH|


tataH paraM svarge saMgrAma upApiShThat mIkhAyelastasya dUtAshcha tena nAgena sahAyudhyan tathA sa nAgastasya dUtAshcha saMgrAmam akurvvan, kintu prabhavituM nAshaknuvan


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्