Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अपरञ्च युष्मान् स्खलनाद् रक्षितुम् उल्लासेन स्वीयतेजसः साक्षात् निर्द्दोषान् स्थापयितुञ्च समर्थो

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অপৰঞ্চ যুষ্মান্ স্খলনাদ্ ৰক্ষিতুম্ উল্লাসেন স্ৱীযতেজসঃ সাক্ষাৎ নিৰ্দ্দোষান্ স্থাপযিতুঞ্চ সমৰ্থো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অপরঞ্চ যুষ্মান্ স্খলনাদ্ রক্ষিতুম্ উল্লাসেন স্ৱীযতেজসঃ সাক্ষাৎ নির্দ্দোষান্ স্থাপযিতুঞ্চ সমর্থো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အပရဉ္စ ယုၐ္မာန် သ္ခလနာဒ် ရက္ၐိတုမ် ဥလ္လာသေန သွီယတေဇသး သာက္ၐာတ် နိရ္ဒ္ဒေါၐာန် သ္ထာပယိတုဉ္စ သမရ္ထော

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 aparanjca yuSmAn skhalanAd rakSitum ullAsEna svIyatEjasaH sAkSAt nirddOSAn sthApayitunjca samarthO

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:24
28 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


tato yIshuH kathitavAn, yuShmAnahaM tathyaM vadAmi, yUyaM mama pashchAdvarttino jAtA iti kAraNAt navInasR^iShTikAle yadA manujasutaH svIyaishcharyyasiMhAsana upavekShyati, tadA yUyamapi dvAdashasiMhAsaneShUpavishya isrAyelIyadvAdashavaMshAnAM vichAraM kariShyatha|


yadA manujasutaH pavitradUtAn sa NginaH kR^itvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekShyati,


tadA Anandata, tathA bhR^ishaM hlAdadhva ncha, yataH svarge bhUyAMsi phalAni lapsyadhve; te yuShmAkaM purAtanAn bhaviShyadvAdino.api tAdR^ig atADayan|


puna ryaH kashchin mAM mama vAkyaM vA lajjAspadaM jAnAti manuShyaputro yadA svasya pitushcha pavitrANAM dUtAnA ncha tejobhiH pariveShTita AgamiShyati tadA sopi taM lajjAspadaM j nAsyati|


he paradAsasya dUShayitastvaM kaH? nijaprabhoH samIpe tena padasthena padachyutena vA bhavitavyaM sa cha padastha eva bhaviShyati yata IshvarastaM padasthaM karttuM shaknoti|


ityatra vayaM kiM brUmaH? Ishvaro yadyasmAkaM sapakSho bhavati tarhi ko vipakSho.asmAkaM?


Ishvare mamAsaktatvAd ahaM yuShmAnadhi tape yasmAt satIM kanyAmiva yuShmAn ekasmin vare.arthataH khrIShTe samarpayitum ahaM vAgdAnam akArShaM|


prabhu ryIshu ryenotthApitaH sa yIshunAsmAnapyutthApayiShyati yuShmAbhiH sArddhaM svasamIpa upasthApayiShyati cha, vayam etat jAnImaH|


kShaNamAtrasthAyi yadetat laghiShThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariShThasukhaM sAdhayati,


asmAkam antare yA shaktiH prakAshate tayA sarvvAtiriktaM karmma kurvvan asmAkaM prArthanAM kalpanA nchAtikramituM yaH shaknoti


aparaM tilakavalyAdivihInAM pavitrAM niShkala NkA ncha tAM samitiM tejasvinIM kR^itvA svahaste samarpayitu nchAbhilaShitavAn|


yataH sa svasammukhe pavitrAn niShkala NkAn anindanIyAMshcha yuShmAn sthApayitum ichChati|


tasmAd vayaM tameva ghoShayanto yad ekaikaM mAnavaM siddhIbhUtaM khrIShTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNaj nAnena chaikaikaM mAnavaM upadishAmaH|


asmAkaM jIvanasvarUpaH khrIShTo yadA prakAshiShyate tadA tena sArddhaM yUyamapi vibhavena prakAshiShyadhve|


aparaM sarvvasmAd duShkarmmataH prabhu rmAm uddhariShyati nijasvargIyarAjyaM netuM mAM tArayiShyati cha| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen|


yato yaH kashchit kR^itsnAM vyavasthAM pAlayati sa yadyekasmin vidhau skhalati tarhi sarvveShAm aparAdhI bhavati|


kintu khrIShTena kleshAnAM sahabhAgitvAd Anandata tena tasya pratApaprakAshe.apyAnanandena praphullA bhaviShyatha|


tasmAd he bhrAtaraH, yUyaM svakIyAhvAnavaraNayo rdR^iDhakaraNe bahu yatadhvaM, tat kR^itvA kadAcha na skhaliShyatha|


Ishvarasya premnA svAn rakShata, anantajIvanAya chAsmAkaM prabho ryIshukhrIShTasya kR^ipAM pratIkShadhvaM|


teShAM vadaneShu chAnR^itaM kimapi na vidyate yataste nirddoShA IshvarasiMhAsanasyAntike tiShThanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्