Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 phalataH sheShasamaye svechChAto .adharmmAchAriNo nindakA upasthAsyantIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 फलतः शेषसमये स्वेच्छातो ऽधर्म्माचारिणो निन्दका उपस्थास्यन्तीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ফলতঃ শেষসমযে স্ৱেচ্ছাতো ঽধৰ্ম্মাচাৰিণো নিন্দকা উপস্থাস্যন্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ফলতঃ শেষসমযে স্ৱেচ্ছাতো ঽধর্ম্মাচারিণো নিন্দকা উপস্থাস্যন্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဖလတး ၑေၐသမယေ သွေစ္ဆာတော 'ဓရ္မ္မာစာရိဏော နိန္ဒကာ ဥပသ္ထာသျန္တီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 phalataH zESasamayE svEcchAtO 'dharmmAcAriNO nindakA upasthAsyantIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:18
11 अन्तरसन्दर्भाः  

yato mayA gamane kR^itaeva durjayA vR^ikA yuShmAkaM madhyaM pravishya vrajaM prati nirdayatAm AchariShyanti,


aparaM pApiShThAH khalAshcha lokA bhrAmyanto bhramayantashchottarottaraM duShTatvena varddhiShyante|


yata etAdR^ishaH samaya AyAti yasmin lokA yathArtham upadesham asahyamAnAH karNakaNDUyanavishiShTA bhUtvA nijAbhilAShAt shikShakAn saMgrahIShyanti


aparaM pUrvvakAle yathA lokAnAM madhye mithyAbhaviShyadvAdina upAtiShThan tathA yuShmAkaM madhye.api mithyAshikShakA upasthAsyanti, te sveShAM kretAraM prabhum ana NgIkR^itya satvaraM vinAshaM sveShu varttayanti vinAshakavaidharmmyaM guptaM yuShmanmadhyam AneShyanti|


visheShato ye .amedhyAbhilAShAt shArIrikasukham anugachChanti kartR^itvapadAni chAvajAnanti tAneva (roddhuM pArayati|) te duHsAhasinaH pragalbhAshcha|


prathamaM yuShmAbhiridaM j nAyatAM yat sheShe kAle svechChAchAriNo nindakA upasthAya


te vAkkalahakAriNaH svabhAgyanindakAH svechChAchAriNo darpavAdimukhavishiShTA lAbhArthaM manuShyastAvakAshcha santi|


yasmAd etadrUpadaNDaprAptaye pUrvvaM likhitAH kechijjanA asmAn upasR^iptavantaH, te .adhArmmikalokA asmAkam IshvarasyAnugrahaM dhvajIkR^itya lampaTatAm Acharanti, advitIyo .adhipati ryo .asmAkaM prabhu ryIshukhrIShTastaM nA NgIkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्