Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 IshvaraH pApinAM kathAM na shR^iNoti kintu yo janastasmin bhaktiM kR^itvA tadiShTakriyAM karoti tasyaiva kathAM shR^iNoti etad vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ঈশ্ৱৰঃ পাপিনাং কথাং ন শৃণোতি কিন্তু যো জনস্তস্মিন্ ভক্তিং কৃৎৱা তদিষ্টক্ৰিযাং কৰোতি তস্যৈৱ কথাং শৃণোতি এতদ্ ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ঈশ্ৱরঃ পাপিনাং কথাং ন শৃণোতি কিন্তু যো জনস্তস্মিন্ ভক্তিং কৃৎৱা তদিষ্টক্রিযাং করোতি তস্যৈৱ কথাং শৃণোতি এতদ্ ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဤၑွရး ပါပိနာံ ကထာံ န ၑၖဏောတိ ကိန္တု ယော ဇနသ္တသ္မိန် ဘက္တိံ ကၖတွာ တဒိၐ္ဋကြိယာံ ကရောတိ တသျဲဝ ကထာံ ၑၖဏောတိ ဧတဒ် ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:31
41 अन्तरसन्दर्भाः  

kintvidAnImapi yad Ishvare prArthayiShyate Ishvarastad dAsyatIti jAne.ahaM|


yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|


yIshuravochat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNa ncha mama bhakShyaM|


yo jano nideshaM tasya grahIShyati mamopadesho matto bhavati kim IshvarAd bhavati sa ganastajj nAtuM shakShyati|


sovadad eSha mama lochane prasanne .akarot tathApi kutratyaloka iti yUyaM na jAnItha etad AshcharyyaM bhavati|


kopi manuShyo janmAndhAya chakShuShI adadAt jagadArambhAd etAdR^ishIM kathAM kopi kadApi nAshR^iNot|


avAdiShaM tadaivAhaM pashya kurvve samAgamaM| dharmmagranthasya sarge me vidyate likhitA kathA| Isha mano.abhilAShaste mayA sampUrayiShyate|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्