Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 sovadad eSha mama lochane prasanne .akarot tathApi kutratyaloka iti yUyaM na jAnItha etad AshcharyyaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 सोवदद् एष मम लोचने प्रसन्ने ऽकरोत् तथापि कुत्रत्यलोक इति यूयं न जानीथ एतद् आश्चर्य्यं भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 সোৱদদ্ এষ মম লোচনে প্ৰসন্নে ঽকৰোৎ তথাপি কুত্ৰত্যলোক ইতি যূযং ন জানীথ এতদ্ আশ্চৰ্য্যং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 সোৱদদ্ এষ মম লোচনে প্রসন্নে ঽকরোৎ তথাপি কুত্রত্যলোক ইতি যূযং ন জানীথ এতদ্ আশ্চর্য্যং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 သောဝဒဒ် ဧၐ မမ လောစနေ ပြသန္နေ 'ကရောတ် တထာပိ ကုတြတျလောက ဣတိ ယူယံ န ဇာနီထ ဧတဒ် အာၑ္စရျျံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 sOvadad ESa mama lOcanE prasannE 'karOt tathApi kutratyalOka iti yUyaM na jAnItha Etad AzcaryyaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:30
13 अन्तरसन्दर्भाः  

etAni yadyad yuvAM shR^iNuthaH pashyathashcha gatvA tadvArttAM yohanaM gadataM|


tadA yIshunA te gaditAH, grahaNaM na kR^itaM yasya pAShANasya nichAyakaiH| pradhAnaprastaraH koNe saeva saMbhaviShyati| etat pareshituH karmmAsmadR^iShTAvadbhutaM bhavet| dharmmagranthe likhitametadvachanaM yuShmAbhiH kiM nApAThi?


yuvAM vrajatam andhA netrANi kha njAshcharaNAni cha prApnuvanti, kuShThinaH pariShkriyante, badhirAH shravaNAni mR^itAshcha jIvanAni prApnuvanti, daridrANAM samIpeShu susaMvAdaH prachAryyate, yaM prati vighnasvarUpohaM na bhavAmi sa dhanyaH,


yadyapi yIshusteShAM samakSham etAvadAshcharyyakarmmANi kR^itavAn tathApi te tasmin na vyashvasan|


yIshuH pratyaktavAn tvamisrAyelo gururbhUtvApi kimetAM kathAM na vetsi?


mUsAvaktreNeshvaro jagAda tajjAnImaH kintveSha kutratyaloka iti na jAnImaH|


IshvaraH pApinAM kathAM na shR^iNoti kintu yo janastasmin bhaktiM kR^itvA tadiShTakriyAM karoti tasyaiva kathAM shR^iNoti etad vayaM jAnImaH|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्