Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 kintvadhunA kathaM dR^iShTiM prAptavAn tadAvAM n jAnIvaH kosya chakShuShI prasanne kR^itavAn tadapi na jAnIva eSha vayaHprApta enaM pR^ichChata svakathAM svayaM vakShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 किन्त्वधुना कथं दृष्टिं प्राप्तवान् तदावां न् जानीवः कोस्य चक्षुषी प्रसन्ने कृतवान् तदपि न जानीव एष वयःप्राप्त एनं पृच्छत स्वकथां स्वयं वक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কিন্ত্ৱধুনা কথং দৃষ্টিং প্ৰাপ্তৱান্ তদাৱাং ন্ জানীৱঃ কোস্য চক্ষুষী প্ৰসন্নে কৃতৱান্ তদপি ন জানীৱ এষ ৱযঃপ্ৰাপ্ত এনং পৃচ্ছত স্ৱকথাং স্ৱযং ৱক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কিন্ত্ৱধুনা কথং দৃষ্টিং প্রাপ্তৱান্ তদাৱাং ন্ জানীৱঃ কোস্য চক্ষুষী প্রসন্নে কৃতৱান্ তদপি ন জানীৱ এষ ৱযঃপ্রাপ্ত এনং পৃচ্ছত স্ৱকথাং স্ৱযং ৱক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကိန္တွဓုနာ ကထံ ဒၖၐ္ဋိံ ပြာပ္တဝါန် တဒါဝါံ န် ဇာနီဝး ကောသျ စက္ၐုၐီ ပြသန္နေ ကၖတဝါန် တဒပိ န ဇာနီဝ ဧၐ ဝယးပြာပ္တ ဧနံ ပၖစ္ဆတ သွကထာံ သွယံ ဝက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH kOsya cakSuSI prasannE kRtavAn tadapi na jAnIva ESa vayaHprApta EnaM pRcchata svakathAM svayaM vakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:21
7 अन्तरसन्दर्भाः  

dvAdashavarShANi pradararogagrastA nAnA vaidyaishchikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yoShit sA yIshoH pashchAdAgatya tasya vastragranthiM pasparsha|


tadAShTAtriMshadvarShANi yAvad rogagrasta ekajanastasmin sthAne sthitavAn|


ataeva te .apR^ichChan tvaM kathaM dR^iShTiM pAptavAn?


tatastasya pitarau pratyavochatAm ayam AvayoH putra A janerandhashcha tadapyAvAM jAnIvaH


yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kopi manuShyo yadi yIshum abhiShiktaM vadati tarhi sa bhajanagR^ihAd dUrIkAriShyate yihUdIyA iti mantraNAm akurvvan


atastasya pitarau vyAharatAm eSha vayaHprApta enaM pR^ichChata|


tadA tatra pakShAghAtavyAdhinAShTau vatsarAn shayyAgatam aineyanAmAnaM manuShyaM sAkShat prApya tamavadat,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्