Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 sa dR^iShTim AptavAn iti yihUdIyAstasya dR^iShTiM prAptasya janasya pitro rmukhAd ashrutvA na pratyayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 स दृष्टिम् आप्तवान् इति यिहूदीयास्तस्य दृष्टिं प्राप्तस्य जनस्य पित्रो र्मुखाद् अश्रुत्वा न प्रत्ययन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 স দৃষ্টিম্ আপ্তৱান্ ইতি যিহূদীযাস্তস্য দৃষ্টিং প্ৰাপ্তস্য জনস্য পিত্ৰো ৰ্মুখাদ্ অশ্ৰুৎৱা ন প্ৰত্যযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 স দৃষ্টিম্ আপ্তৱান্ ইতি যিহূদীযাস্তস্য দৃষ্টিং প্রাপ্তস্য জনস্য পিত্রো র্মুখাদ্ অশ্রুৎৱা ন প্রত্যযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 သ ဒၖၐ္ဋိမ် အာပ္တဝါန် ဣတိ ယိဟူဒီယာသ္တသျ ဒၖၐ္ဋိံ ပြာပ္တသျ ဇနသျ ပိတြော ရ္မုခါဒ် အၑြုတွာ န ပြတျယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 sa dRSTim AptavAn iti yihUdIyAstasya dRSTiM prAptasya janasya pitrO rmukhAd azrutvA na pratyayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:18
11 अन्तरसन्दर्भाः  

tata ibrAhIm jagAda, te yadi mUsAbhaviShyadvAdinA ncha vachanAni na manyante tarhi mR^italokAnAM kasmiMshchid utthitepi te tasya mantraNAM na maMsyante|


tvaM kaH? iti vAkyaM preShTuM yadA yihUdIyalokA yAjakAn levilokAMshcha yirUshAlamo yohanaH samIpe preShayAmAsuH,


yUyam IshvarAt satkAraM na chiShTatvA kevalaM parasparaM satkAram ched Adadhvve tarhi kathaM vishvasituM shaknutha?


ataeva te tAvapR^ichChan yuvayo ryaM putraM janmAndhaM vadathaH sa kimayaM? tarhIdAnIM kathaM draShTuM shaknoti?


yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kopi manuShyo yadi yIshum abhiShiktaM vadati tarhi sa bhajanagR^ihAd dUrIkAriShyate yihUdIyA iti mantraNAm akurvvan


ato vayaM tad vishrAmasthAnaM praveShTuM yatAmahai, tadavishvAsodAharaNena ko.api na patatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्