Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 tAM kathaM shrutvA te svasvamanasi prabodhaM prApya jyeShThAnukramaM ekaikashaH sarvve bahiragachChan tato yIshurekAkI tayakttobhavat madhyasthAne daNDAyamAnA sA yoShA cha sthitA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তাং কথং শ্ৰুৎৱা তে স্ৱস্ৱমনসি প্ৰবোধং প্ৰাপ্য জ্যেষ্ঠানুক্ৰমং একৈকশঃ সৰ্ৱ্ৱে বহিৰগচ্ছন্ ততো যীশুৰেকাকী তযক্ত্তোভৱৎ মধ্যস্থানে দণ্ডাযমানা সা যোষা চ স্থিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তাং কথং শ্রুৎৱা তে স্ৱস্ৱমনসি প্রবোধং প্রাপ্য জ্যেষ্ঠানুক্রমং একৈকশঃ সর্ৱ্ৱে বহিরগচ্ছন্ ততো যীশুরেকাকী তযক্ত্তোভৱৎ মধ্যস্থানে দণ্ডাযমানা সা যোষা চ স্থিতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တာံ ကထံ ၑြုတွာ တေ သွသွမနသိ ပြဗောဓံ ပြာပျ ဇျေၐ္ဌာနုကြမံ ဧကဲကၑး သရွွေ ဗဟိရဂစ္ဆန် တတော ယီၑုရေကာကီ တယက္တ္တောဘဝတ် မဓျသ္ထာနေ ဒဏ္ဍာယမာနာ သာ ယောၐာ စ သ္ထိတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:9
22 अन्तरसन्दर्भाः  

eShu vAkyeShu kathiteShu tasya vipakShAH salajjA jAtAH kintu tena kR^itasarvvamahAkarmmakAraNAt lokanivahaH sAnando.abhavat|


tatpashchAd yIshurutthAya tAM vanitAM vinA kamapyaparaM na vilokya pR^iShTavAn he vAme tavApavAdakAH kutra? kopi tvAM kiM na daNDayati?


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


tataH sarvveShu lokeShu tasya samIpa AgateShu sa upavishya tAn upadeShTum Arabhata|


tadA adhyApakAH phirUshina ncha vyabhichArakarmmaNi dhR^itaM striyamekAm Aniya sarvveShAM madhye sthApayitvA vyAharan


pashchAt sa punashcha prahvIbhUya bhUmau lekhitum Arabhata|


teShAM manasi sAkShisvarUpe sati teShAM vitarkeShu cha kadA tAn doShiNaH kadA vA nirdoShAn kR^itavatsu te svAntarlikhitasya vyavasthAshAstrasya pramANaM svayameva dadati|


tathA paradAragamanaM pratiShedhan svayaM kiM paradArAn gachChasi? tathA tvaM svayaM pratimAdveShI san kiM mandirasya dravyANi harasi?


yato .asmadantaHkaraNaM yadyasmAn dUShayati tarhyasmadantaH karaNAd Ishvaro mahAn sarvvaj nashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्