Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 tatastaiH punaH punaH pR^iShTa utthAya kathitavAn yuShmAkaM madhye yo jano niraparAdhI saeva prathamam enAM pAShANenAhantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ततस्तैः पुनः पुनः पृष्ट उत्थाय कथितवान् युष्माकं मध्ये यो जनो निरपराधी सएव प्रथमम् एनां पाषाणेनाहन्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততস্তৈঃ পুনঃ পুনঃ পৃষ্ট উত্থায কথিতৱান্ যুষ্মাকং মধ্যে যো জনো নিৰপৰাধী সএৱ প্ৰথমম্ এনাং পাষাণেনাহন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততস্তৈঃ পুনঃ পুনঃ পৃষ্ট উত্থায কথিতৱান্ যুষ্মাকং মধ্যে যো জনো নিরপরাধী সএৱ প্রথমম্ এনাং পাষাণেনাহন্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတသ္တဲး ပုနး ပုနး ပၖၐ္ဋ ဥတ္ထာယ ကထိတဝါန် ယုၐ္မာကံ မဓျေ ယော ဇနော နိရပရာဓီ သဧဝ ပြထမမ် ဧနာံ ပါၐာဏေနာဟန္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhyE yO janO niraparAdhI saEva prathamam EnAM pASANEnAhantu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:7
18 अन्तरसन्दर्भाः  

tadA padAtayaH pratyavadan sa mAnava iva kopi kadApi nopAdishat|


tatpashchAd yIshurutthAya tAM vanitAM vinA kamapyaparaM na vilokya pR^iShTavAn he vAme tavApavAdakAH kutra? kopi tvAM kiM na daNDayati?


pashchAt sa punashcha prahvIbhUya bhUmau lekhitum Arabhata|


yuShmAkam AlApaH sarvvadAnugrahasUchako lavaNena susvAdushcha bhavatu yasmai yaduttaraM dAtavyaM tad yuShmAbhiravagamyatAM|


tasya dakShiNahaste sapta tArA vidyante vaktrAchcha tIkShNo dvidhAraH kha Ngo nirgachChati mukhamaNDala ncha svatejasA dedIpyamAnasya sUryyasya sadR^ishaM|


tasya vaktrAd ekastIkShaNaH kha Ngo nirgachChati tena kha Ngena sarvvajAtIyAstenAghAtitavyAH sa cha lauhadaNDena tAn chArayiShyati sarvvashaktimata Ishvarasya prachaNDakoparasotpAdakadrAkShAkuNDe yadyat tiShThati tat sarvvaM sa eva padAbhyAM pinaShTi|


ato hetostvaM manaH parivarttaya na chedahaM tvarayA tava samIpamupasthAya madvaktasthakha Ngena taiH saha yotsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्