Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 te tamapavadituM parIkShAbhiprAyeNa vAkyamidam apR^ichChan kintu sa prahvIbhUya bhUmAva NgalyA lekhitum Arabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमावङ्गल्या लेखितुम् आरभत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তে তমপৱদিতুং পৰীক্ষাভিপ্ৰাযেণ ৱাক্যমিদম্ অপৃচ্ছন্ কিন্তু স প্ৰহ্ৱীভূয ভূমাৱঙ্গল্যা লেখিতুম্ আৰভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তে তমপৱদিতুং পরীক্ষাভিপ্রাযেণ ৱাক্যমিদম্ অপৃচ্ছন্ কিন্তু স প্রহ্ৱীভূয ভূমাৱঙ্গল্যা লেখিতুম্ আরভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တေ တမပဝဒိတုံ ပရီက္ၐာဘိပြာယေဏ ဝါကျမိဒမ် အပၖစ္ဆန် ကိန္တု သ ပြဟွီဘူယ ဘူမာဝင်္ဂလျာ လေခိတုမ် အာရဘတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:6
27 अन्तरसन्दर्भाः  

pashyata, vR^ikayUthamadhye meShaH yathAvistathA yuShmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|


kintu yIshustAM kimapi noktavAn, tataH shiShyA Agatya taM nivedayAmAsuH, eShA yoShid asmAkaM pashchAd uchchairAhUyAgachChati, enAM visR^ijatu|


tadAnIM phirUshinaH sidUkinashchAgatya taM parIkShituM nabhamIyaM ki nchana lakShma darshayituM tasmai nivedayAmAsuH|


tadanantaraM phirUshinastatsamIpamAgatya pArIkShituM taM paprachChuH, kasmAdapi kAraNAt nareNa svajAyA parityAjyA na vA?


tato yIshusteShAM khalatAM vij nAya kathitavAn, re kapaTinaH yuyaM kuto mAM parikShadhve?


teShAmeko vyavasthApako yIshuM parIkShituM papachCha,


kintu yIshu rmaunIbhUya tasyau| tato mahAyAjaka uktavAn, tvAm amareshvaranAmnA shapayAmi, tvamIshvarasya putro.abhiShikto bhavasi naveti vada|


tadA phirUshinastatsamIpam etya taM parIkShituM paprachChaH svajAyA manujAnAM tyajyA na veti?


kintu sa teShAM kapaTaM j nAtvA jagAda, kuto mAM parIkShadhve? ekaM mudrApAdaM samAnIya mAM darshayata|


sa vishrAmavAre tamarogiNaM kariShyati navetyatra bahavastam apavadituM ChidramapekShitavantaH|


tataH paraM phirUshina Agatya tena saha vivadamAnAstasya parIkShArtham AkAshIyachihnaM draShTuM yAchitavantaH|


anantaram eko vyavasthApaka utthAya taM parIkShituM paprachCha, he upadeshaka anantAyuShaH prAptaye mayA kiM karaNIyaM?


taM parIkShituM kechid AkAshIyam ekaM chihnaM darshayituM taM prArthayA nchakrire|


tataH sarvveShu lokeShu tasya samIpa AgateShu sa upavishya tAn upadeShTum Arabhata|


teShAM kechid yadvat khrIShTaM parIkShitavantastasmAd bhuja Ngai rnaShTAshcha tadvad asmAbhiH khrIShTo na parIkShitavyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्