Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:55 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

55 yUyaM taM nAvagachChatha kintvahaM tamavagachChAmi taM nAvagachChAmIti vAkyaM yadi vadAmi tarhi yUyamiva mR^iShAbhAShI bhavAmi kintvahaM tamavagachChAmi tadAkShAmapi gR^ihlAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

55 यूयं तं नावगच्छथ किन्त्वहं तमवगच्छामि तं नावगच्छामीति वाक्यं यदि वदामि तर्हि यूयमिव मृषाभाषी भवामि किन्त्वहं तमवगच्छामि तदाक्षामपि गृह्लामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 যূযং তং নাৱগচ্ছথ কিন্ত্ৱহং তমৱগচ্ছামি তং নাৱগচ্ছামীতি ৱাক্যং যদি ৱদামি তৰ্হি যূযমিৱ মৃষাভাষী ভৱামি কিন্ত্ৱহং তমৱগচ্ছামি তদাক্ষামপি গৃহ্লামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 যূযং তং নাৱগচ্ছথ কিন্ত্ৱহং তমৱগচ্ছামি তং নাৱগচ্ছামীতি ৱাক্যং যদি ৱদামি তর্হি যূযমিৱ মৃষাভাষী ভৱামি কিন্ত্ৱহং তমৱগচ্ছামি তদাক্ষামপি গৃহ্লামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 ယူယံ တံ နာဝဂစ္ဆထ ကိန္တွဟံ တမဝဂစ္ဆာမိ တံ နာဝဂစ္ဆာမီတိ ဝါကျံ ယဒိ ဝဒါမိ တရှိ ယူယမိဝ မၖၐာဘာၐီ ဘဝါမိ ကိန္တွဟံ တမဝဂစ္ဆာမိ တဒါက္ၐာမပိ ဂၖဟ္လာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 yUyaM taM nAvagacchatha kintvahaM tamavagacchAmi taM nAvagacchAmIti vAkyaM yadi vadAmi tarhi yUyamiva mRSAbhASI bhavAmi kintvahaM tamavagacchAmi tadAkSAmapi gRhlAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:55
25 अन्तरसन्दर्भाः  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAshyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|


pitrA sarvvANi mayi samarpitAni pitaraM vinA kopi putraM na jAnAti ki ncha putraM vinA yasmai janAya putrastaM prakAshitavAn ta ncha vinA kopi pitaraM na jAnAti|


kopi manuja IshvaraM kadApi nApashyat kintu pituH kroDastho.advitIyaH putrastaM prakAshayat|


tathA nijAn meShAnapi jAnAmi, meShAshcha mAM jAnAnti, aha ncha meShArthaM prANatyAgaM karomi|


ahaM yathA piturAj nA gR^ihItvA tasya premabhAjanaM tiShThAmi tathaiva yUyamapi yadi mamAj nA guhlItha tarhi mama premabhAjanAni sthAsyatha|


kintu te mama nAmakAraNAd yuShmAn prati tAdR^ishaM vyavahariShyanti yato yo mAM preritavAn taM te na jAnanti|


te pitaraM mA ncha na jAnanti, tasmAd yuShmAn pratIdR^isham AchariShyanti|


he yathArthika pita rjagato lokaistvayyaj nAtepi tvAmahaM jAne tvaM mAM preritavAn itIme shiShyA jAnanti|


ya IshvarAd ajAyata taM vinA kopi manuShyo janakaM nAdarshat kevalaH saeva tAtam adrAkShIt|


tadA te.apR^ichChan tava tAtaH kutra? tato yIshuH pratyavAdId yUyaM mAM na jAnItha matpitara ncha na jAnItha yadi mAm akShAsyata tarhi mama tAtamapyakShAsyata|


matprerayitA pitA mAm ekAkinaM na tyajati sa mayA sArddhaM tiShThati yatohaM tadabhimataM karmma sadA karomi|


yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


ahaM yuShmabhyam atIva yathArthaM kathayAmi yo naro madIyaM vAchaM manyate sa kadAchana nidhanaM na drakShyati|


yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiShma| ibrAhIm bhaviShyadvAdina ncha sarvve mR^itAH kintu tvaM bhAShase yo naro mama bhAratIM gR^ihlAti sa jAtu nidhAnAsvAdaM na lapsyate|


yataH paryyaTanakAle yuShmAkaM pUjanIyAni pashyan ‘avij nAteshvarAya` etallipiyuktAM yaj navedImekAM dR^iShTavAn; ato na viditvA yaM pUjayadhve tasyaiva tatvaM yuShmAn prati prachArayAmi|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


vayaM tena sahAMshina iti gaditvA yadyandhAkAre charAmastarhi satyAchAriNo na santo .anR^itavAdino bhavAmaH|


yIshurabhiShiktastrAteti yo nA NgIkaroti taM vinA ko .aparo .anR^itavAdI bhavet? sa eva khrIShTAri ryaH pitaraM putra ncha nA NgIkaroti|


ahaM taM jAnAmIti vaditvA yastasyAj nA na pAlayati so .anR^itavAdI satyamata ncha tasyAntare na vidyate|


Ishvarasya putre yo vishvAsiti sa nijAntare tat sAkShyaM dhArayati; Ishvare yo na vishvasiti sa tam anR^itavAdinaM karoti yata IshvaraH svaputramadhi yat sAkShyaM dattavAn tasmin sa na vishvasiti|


pashya yihUdIyA na santo ye mR^iShAvAdinaH svAn yihUdIyAn vadanti teShAM shayatAnasamAjIyAnAM kAMshchid aham AneShyAmi pashya te madAj nAta Agatya tava charaNayoH praNaMsyanti tva ncha mama priyo .asIti j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्