Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:51 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

51 ahaM yuShmabhyam atIva yathArthaM kathayAmi yo naro madIyaM vAchaM manyate sa kadAchana nidhanaM na drakShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 अहं युष्मभ्यम् अतीव यथार्थं कथयामि यो नरो मदीयं वाचं मन्यते स कदाचन निधनं न द्रक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 অহং যুষ্মভ্যম্ অতীৱ যথাৰ্থং কথযামি যো নৰো মদীযং ৱাচং মন্যতে স কদাচন নিধনং ন দ্ৰক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 অহং যুষ্মভ্যম্ অতীৱ যথার্থং কথযামি যো নরো মদীযং ৱাচং মন্যতে স কদাচন নিধনং ন দ্রক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အဟံ ယုၐ္မဘျမ် အတီဝ ယထာရ္ထံ ကထယာမိ ယော နရော မဒီယံ ဝါစံ မနျတေ သ ကဒါစန နိဓနံ န ဒြက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 ahaM yuSmabhyam atIva yathArthaM kathayAmi yO narO madIyaM vAcaM manyatE sa kadAcana nidhanaM na drakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:51
15 अन्तरसन्दर्भाः  

ahaM yuShmAn tathyaM vachmi, sarAjyaM manujasutam AgataM na pashyanto mR^ityuM na svAdiShyanti, etAdR^ishAH katipayajanA atrApi daNDAyamAnAH santi|


aparaM prabhuNA parameshvareNAbhiShikte trAtari tvayA na dR^iShTe tvaM na mariShyasIti vAkyaM pavitreNa AtmanA tasma prAkathyata|


tato yIshuH pratyuditavAn, yo jano mayi prIyate sa mamAj nA api gR^ihlAti, tena mama pitApi tasmin preShyate, AvA ncha tannikaTamAgatya tena saha nivatsyAvaH|


dAsaH prabho rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; te yadi mAmevAtADayan tarhi yuShmAnapi tADayiShyanti, yadi mama vAkyaM gR^ihlanti tarhi yuShmAkamapi vAkyaM grahIShyanti|


anyachcha tvam etajjagato yAllokAn mahyam adadA ahaM tebhyastava nAmnastattvaj nAnam adadAM, te tavaivAsan, tvaM tAn mahyamadadAH, tasmAtte tavopadesham agR^ihlan|


yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|


kintu yadbhakShyaM svargAdAgachChat tad yadi kashchid bhu Nktte tarhi sa na mriyate|


tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|


yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiShma| ibrAhIm bhaviShyadvAdina ncha sarvve mR^itAH kintu tvaM bhAShase yo naro mama bhAratIM gR^ihlAti sa jAtu nidhAnAsvAdaM na lapsyate|


yUyaM taM nAvagachChatha kintvahaM tamavagachChAmi taM nAvagachChAmIti vAkyaM yadi vadAmi tarhi yUyamiva mR^iShAbhAShI bhavAmi kintvahaM tamavagachChAmi tadAkShAmapi gR^ihlAmi|


vishvAsena hanok yathA mR^ityuM na pashyet tathA lokAntaraM nItaH, tasyoddeshashcha kenApi na prApi yata IshvarastaM lokAntaraM nItavAn, tatpramANamidaM tasya lokAntarIkaraNAt pUrvvaM sa IshvarAya rochitavAn iti pramANaM prAptavAn|


tathApi divyadUtagaNebhyo yaH ki nchin nyUnIkR^ito.abhavat taM yIshuM mR^ityubhogahetostejogauravarUpeNa kirITena vibhUShitaM pashyAmaH, yata IshvarasyAnugrahAt sa sarvveShAM kR^ite mR^ityum asvadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्