Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:47 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

47 yaH kashchana IshvarIyo lokaH sa IshvarIyakathAyAM mano nidhatte yUyam IshvarIyalokA na bhavatha tannidAnAt tatra na manAMsi nidhadve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 यः कश्चन ईश्वरीयो लोकः स ईश्वरीयकथायां मनो निधत्ते यूयम् ईश्वरीयलोका न भवथ तन्निदानात् तत्र न मनांसि निधद्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 যঃ কশ্চন ঈশ্ৱৰীযো লোকঃ স ঈশ্ৱৰীযকথাযাং মনো নিধত্তে যূযম্ ঈশ্ৱৰীযলোকা ন ভৱথ তন্নিদানাৎ তত্ৰ ন মনাংসি নিধদ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 যঃ কশ্চন ঈশ্ৱরীযো লোকঃ স ঈশ্ৱরীযকথাযাং মনো নিধত্তে যূযম্ ঈশ্ৱরীযলোকা ন ভৱথ তন্নিদানাৎ তত্র ন মনাংসি নিধদ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 ယး ကၑ္စန ဤၑွရီယော လောကး သ ဤၑွရီယကထာယာံ မနော နိဓတ္တေ ယူယမ် ဤၑွရီယလောကာ န ဘဝထ တန္နိဒါနာတ် တတြ န မနာံသိ နိဓဒွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 yaH kazcana IzvarIyO lOkaH sa IzvarIyakathAyAM manO nidhattE yUyam IzvarIyalOkA na bhavatha tannidAnAt tatra na manAMsi nidhadvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:47
17 अन्तरसन्दर्भाः  

yaH kashchin mAM na shraddhAya mama kathaM na gR^ihlAti, anyastaM doShiNaM kariShyati vastutastu yAM kathAmaham achakathaM sA kathA charame.anhi taM doShiNaM kariShyati|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIshuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkShyaM dAtuM janiM gR^ihItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakShapAtino mama kathAM shR^iNvanti|


ahaM yuShmAnatiyathArthaM vadAmi yadA mR^itA Ishvaraputrasya ninAdaM shroShyanti ye cha shroShyanti te sajIvA bhaviShyanti samaya etAdR^isha AyAti varam idAnImapyupatiShThati|


aparamapi kathitavAn asmAt kAraNAd akathayaM pituH sakAshAt shakttimaprApya kopi mamAntikam AgantuM na shaknoti|


yuyam ibrAhImo vaMsha ityahaM jAnAmi kintu mama kathA yuShmAkam antaHkaraNeShu sthAnaM na prApnuvanti tasmAddheto rmAM hantum Ihadhve|


yUyaM mama vAkyamidaM na budhyadhve kutaH? yato yUyaM mamopadeshaM soDhuM na shaknutha|


ahaM tathyavAkyaM vadAmi kAraNAdasmAd yUyaM mAM na pratItha|


ityaneneshvarasya santAnAH shayatAnasya cha santAnA vyaktA bhavanti| yaH kashchid dharmmAchAraM na karoti sa IshvarAt jAto nahi yashcha svabhrAtari na prIyate so .apIshvarAt jAto nahi|


yIshurabhiShiktastrAteti yaH kashchid vishvAsiti sa IshvarAt jAtaH; aparaM yaH kashchit janayitari prIyate sa tasmAt jAte jane .api prIyate|


yaH kashchid vipathagAmI bhUtvA khrIShTasya shikShAyAM na tiShThati sa IshvaraM na dhArayati khrIShTasya shij nAyAM yastiShThati sa pitaraM putra ncha dhArayati|


he priya, tvayA duShkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAchArI sa IshvarAt jAtaH, yo duShkarmmAchArI sa IshvaraM na dR^iShTavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्