Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:40 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

40 Ishvarasya mukhAt satyaM vAkyaM shrutvA yuShmAn j nApayAmi yohaM taM mAM hantuM cheShTadhve ibrAhIm etAdR^ishaM karmma na chakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 ईश्वरस्य मुखात् सत्यं वाक्यं श्रुत्वा युष्मान् ज्ञापयामि योहं तं मां हन्तुं चेष्टध्वे इब्राहीम् एतादृशं कर्म्म न चकार।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 ঈশ্ৱৰস্য মুখাৎ সত্যং ৱাক্যং শ্ৰুৎৱা যুষ্মান্ জ্ঞাপযামি যোহং তং মাং হন্তুং চেষ্টধ্ৱে ইব্ৰাহীম্ এতাদৃশং কৰ্ম্ম ন চকাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 ঈশ্ৱরস্য মুখাৎ সত্যং ৱাক্যং শ্রুৎৱা যুষ্মান্ জ্ঞাপযামি যোহং তং মাং হন্তুং চেষ্টধ্ৱে ইব্রাহীম্ এতাদৃশং কর্ম্ম ন চকার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ဤၑွရသျ မုခါတ် သတျံ ဝါကျံ ၑြုတွာ ယုၐ္မာန် ဇ္ဉာပယာမိ ယောဟံ တံ မာံ ဟန္တုံ စေၐ္ဋဓွေ ဣဗြာဟီမ် ဧတာဒၖၑံ ကရ္မ္မ န စကာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 Izvarasya mukhAt satyaM vAkyaM zrutvA yuSmAn jnjApayAmi yOhaM taM mAM hantuM cESTadhvE ibrAhIm EtAdRzaM karmma na cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:40
13 अन्तरसन्दर्भाः  

tataH paraM yihUdIyalokAstaM hantuM samaihanta tasmAd yIshu ryihUdApradeshe paryyaTituM nechChan gAlIl pradeshe paryyaTituM prArabhata|


yuShmAsu mayA bahuvAkyaM vakttavyaM vichArayitavya ncha kintu matprerayitA satyavAdI tasya samIpe yadahaM shrutavAn tadeva jagate kathayAmi|


yuShmAkaM pUrvvapuruSha ibrAhIm mama samayaM draShTum atIvAvA nChat tannirIkShyAnandachcha|


ye cha lokAH kevalaM Chinnatvacho na santo .asmatpUrvvapuruSha ibrAhIm aChinnatvak san yena vishvAsamArgeNa gatavAn tenaiva tasya pAdachihnena gachChanti teShAM tvakChedinAmapyAdipuruSho bhavet tadartham atvakChedino mAnavasya vishvAsAt puNyam utpadyata iti pramANasvarUpaM tvakChedachihnaM sa prApnot|


sAmpratamahaM satyavAditvAt kiM yuShmAkaM ripu rjAto.asmi?


kintu tadAnIM shArIrikaniyamena jAtaH putro yadvad Atmikaniyamena jAtaM putram upAdravat tathAdhunApi|


tato nAgo yoShite kruddhvA tadvaMshasyAvashiShTalokairarthato ya IshvarasyAj nAH pAlayanti yIshoH sAkShyaM dhArayanti cha taiH saha yoddhuM nirgatavAn|


sa svalA NgUlena gaganasthanakShatrANAM tR^itIyAMsham avamR^ijya pR^ithivyAM nyapAtayat| sa eva nAgo navajAtaM santAnaM grasitum udyatastasyAH prasaviShyamANAyA yoShito .antike .atiShThat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्