Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 ye yihUdIyA vyashvasan yIshustebhyo.akathayat

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 ये यिहूदीया व्यश्वसन् यीशुस्तेभ्योऽकथयत्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 যে যিহূদীযা ৱ্যশ্ৱসন্ যীশুস্তেভ্যোঽকথযৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 যে যিহূদীযা ৱ্যশ্ৱসন্ যীশুস্তেভ্যোঽকথযৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ယေ ယိဟူဒီယာ ဝျၑွသန် ယီၑုသ္တေဘျော'ကထယတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 yE yihUdIyA vyazvasan yIzustEbhyO'kathayat

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:31
25 अन्तरसन्दर्भाः  

kintu yaH kashchit sheShaM yAvad dhairyyamAshrayate, saeva paritrAyiShyate|


apara ncha yIshuH svasya samIpaM tam AgachChantaM dR^iShTvA vyAhR^itavAn, pashyAyaM niShkapaTaH satya isrAyellokaH|


tasmai vivAhAya yIshustasya shiShyAshcha nimantritA Asan|


yato madIyamAmiShaM paramaM bhakShyaM tathA madIyaM shoNitaM paramaM peyaM|


ataH putro yadi yuShmAn mochayati tarhi nitAntameva mukttA bhaviShyatha|


sabhAyA bha Nge sati bahavo yihUdIyalokA yihUdIyamatagrAhiNo bhaktalokAshcha barNabbApaulayoH pashchAd AgachChan, tena tau taiH saha nAnAkathAH kathayitveshvarAnugrahAshraye sthAtuM tAn prAvarttayatAM|


bahuduHkhAni bhuktvApIshvararAjyaM praveShTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kR^itvA shiShyagaNasya manaHsthairyyam akurutAM|


tathApi khrIShTo duHkhaM bhuktvA sarvveShAM pUrvvaM shmashAnAd utthAya nijadeshIyAnAM bhinnadeshIyAnA ncha samIpe dIptiM prakAshayiShyati


ityatreshvarasya yAdR^ishI kR^ipA tAdR^ishaM bhayAnakatvamapi tvayA dR^ishyatAM; ye patitAstAn prati tasya bhayAnakatvaM dR^ishyatAM, tva ncha yadi tatkR^ipAshritastiShThasi tarhi tvAM prati kR^ipA drakShyate; no chet tvamapi tadvat Chinno bhaviShyasi|


vastutastu ye janA dhairyyaM dhR^itvA satkarmma kurvvanto mahimA satkAro.amaratva nchaitAni mR^igayante tebhyo.anantAyu rdAsyati|


kintvetadarthaM yuShmAbhi rbaddhamUlaiH susthiraishcha bhavitavyam, AkAshamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye cha ghuShyamANo yaH susaMvAdo yuShmAbhirashrAvi tajjAtAyAM pratyAshAyAM yuShmAbhirachalai rbhavitavyaM|


tathApi nArIgaNo yadi vishvAse premni pavitratAyAM saMyatamanasi cha tiShThati tarhyapatyaprasavavartmanA paritrANaM prApsyati|


svasmin upadeshe cha sAvadhAno bhUtvAvatiShThasva tat kR^itvA tvayAtmaparitrANaM shrotR^iNA ncha paritrANaM sAdhayiShyate|


kintu tvaM yad yad ashikShathAH, yachcha tvayi samarpitam abhUt tasmin avatiShTha, yataH kasmAt shikShAM prApto.asi tad vetsi;


yato vayaM khrIShTasyAMshino jAtAH kintu prathamavishvAsasya dR^iDhatvam asmAbhiH sheShaM yAvad amoghaM dhArayitavyaM|


parameshvaro.aparamapi kathayati teShAM pUrvvapuruShANAM misaradeshAd AnayanArthaM yasmin dine.ahaM teShAM karaM dhR^itvA taiH saha niyamaM sthirIkR^itavAn taddinasya niyamAnusAreNa nahi yatastai rmama niyame la Nghite.ahaM tAn prati chintAM nAkaravaM|


kintu yaH kashchit natvA mukteH siddhAM vyavasthAm Alokya tiShThati sa vismR^itiyuktaH shrotA na bhUtvA karmmakarttaiva san svakAryye dhanyo bhaviShyati|


te .asmanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviShyan tarhyasmatsa Nge .asthAsyan, kintu sarvve .asmadIyA na santyetasya prakAsha Avashyaka AsIt|


Adito yuShmAbhi ryat shrutaM tad yuShmAsu tiShThatu, AditaH shrutaM vAkyaM yadi yuShmAsu tiShThati, tarhi yUyamapi putre pitari cha sthAsyatha|


yaH kashchid vipathagAmI bhUtvA khrIShTasya shikShAyAM na tiShThati sa IshvaraM na dhArayati khrIShTasya shij nAyAM yastiShThati sa pitaraM putra ncha dhArayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्