Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 yIshu rmandira upadishya bhaNDAgAre kathA etA akathayat tathApi taM prati kopi karaM nodatolayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यीशु र्मन्दिर उपदिश्य भण्डागारे कथा एता अकथयत् तथापि तं प्रति कोपि करं नोदतोलयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যীশু ৰ্মন্দিৰ উপদিশ্য ভণ্ডাগাৰে কথা এতা অকথযৎ তথাপি তং প্ৰতি কোপি কৰং নোদতোলযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যীশু র্মন্দির উপদিশ্য ভণ্ডাগারে কথা এতা অকথযৎ তথাপি তং প্রতি কোপি করং নোদতোলযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယီၑု ရ္မန္ဒိရ ဥပဒိၑျ ဘဏ္ဍာဂါရေ ကထာ ဧတာ အကထယတ် တထာပိ တံ ပြတိ ကောပိ ကရံ နောဒတောလယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayat tathApi taM prati kOpi karaM nOdatOlayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:20
17 अन्तरसन्दर्भाः  

tadAnIM yIshu rjananivahaM jagAda, yUyaM khaDgayaShTIn AdAya mAM kiM chauraM dharttumAyAtAH? ahaM pratyahaM yuShmAbhiH sAkamupavishya samupAdishaM, tadA mAM nAdharata;


pashchAt pradhAnayAjakAstA mudrA AdAya kathitavantaH, etA mudrAH shoNitamUlyaM tasmAd bhANDAgAre na nidhAtavyAH|


tadanantaraM lokA bhANDAgAre mudrA yathA nikShipanti bhANDAgArasya sammukhe samupavishya yIshustadavaluloka; tadAnIM bahavo dhaninastasya madhye bahUni dhanAni nirakShipan|


tadA yIshuH shiShyAn AhUya kathitavAn yuShmAnahaM yathArthaM vadAmi ye ye bhANDAgAre.asmina dhanAni niHkShipanti sma tebhyaH sarvvebhya iyaM vidhavA daridrAdhikam niHkShipati sma|


sosmAkaM viruddhaM dR^iShTAntamimaM kathitavAn iti j nAtvA pradhAnayAjakA adhyApakAshcha tadaiva taM dhartuM vavA nChuH kintu lokebhyo bibhyuH|


atha dhanilokA bhANDAgAre dhanaM nikShipanti sa tadeva pashyati,


tadA te punarapi taM dharttum acheShTanta kintu sa teShAM karebhyo nistIryya


tadA sa tAmavochat he nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nopatiShThati|


tataH param utsavasya madhyasamaye yIshu rmandiraM gatvA samupadishati sma|


tasmAd yihUdIyAstaM dharttum udyatAstathApi kopi tasya gAtre hastaM nArpayad yato hetostadA tasya samayo nopatiShThati|


katipayalokAstaM dharttum aichChan tathApi tadvapuShi kopi hastaM nArpayat|


ataeva yUyam utsave.asmin yAta nAham idAnIm asminnutsave yAmi yato mama samaya idAnIM na sampUrNaH|


tataH sarvveShu lokeShu tasya samIpa AgateShu sa upavishya tAn upadeShTum Arabhata|


tadA te pAShANAn uttolya tamAhantum udayachChan kintu yIshu rgupto mantirAd bahirgatya teShAM madhyena prasthitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्