Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 yUyaM laukikaM vichArayatha nAhaM kimapi vichArayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যূযং লৌকিকং ৱিচাৰযথ নাহং কিমপি ৱিচাৰযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যূযং লৌকিকং ৱিচারযথ নাহং কিমপি ৱিচারযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယူယံ လော်ကိကံ ဝိစာရယထ နာဟံ ကိမပိ ဝိစာရယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:15
17 अन्तरसन्दर्भाः  

kintu sa tamavadat he manuShya yuvayo rvichAraM vibhAga ncha karttuM mAM ko niyuktavAn?


mama kathAM shrutvA yadi kashchin na vishvasiti tarhi tamahaM doShiNaM na karomi, yato heto rjagato janAnAM doShAn nishchitAn karttuM nAgatya tAn parichAtum Agatosmi|


yIshuH pratyavadat mama rAjyam etajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviShyat tarhi yihUdIyAnAM hasteShu yathA samarpito nAbhavaM tadarthaM mama sevakA ayotsyan kintu mama rAjyam aihikaM na|


Ishvaro jagato lokAn daNDayituM svaputraM na preShya tAn paritrAtuM preShitavAn|


sapakShapAtaM vichAramakR^itvA nyAyyaM vichAraM kuruta|


sAvadat he mahechCha kopi na tadA yIshuravochat nAhamapi daNDayAmi yAhi punaH pApaM mAkArShIH|


he paradUShaka manuShya yaH kashchana tvaM bhavasi tavottaradAnAya panthA nAsti yato yasmAt karmmaNaH parastvayA dUShyate tasmAt tvamapi dUShyase, yatastaM dUShayannapi tvaM tadvad Acharasi|


Atmiko mAnavaH sarvvANi vichArayati kintu svayaM kenApi na vichAryyate|


ato hetoritaH paraM ko.apyasmAbhi rjAtito na pratij nAtavyaH|yadyapi pUrvvaM khrIShTo jAtito.asmAbhiH pratij nAtastathApIdAnIM jAtitaH puna rna pratij nAyate|


tarhi manaHsu visheShya yUyaM kiM kutarkaiH kuvichArakA na bhavatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्