Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততো যীশুঃ পুনৰপি লোকেভ্য ইত্থং কথযিতুম্ আৰভত জগতোহং জ্যোতিঃস্ৱৰূপো যঃ কশ্চিন্ মৎপশ্চাদ গচ্ছতি স তিমিৰে ন ভ্ৰমিৎৱা জীৱনৰূপাং দীপ্তিং প্ৰাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততো যীশুঃ পুনরপি লোকেভ্য ইত্থং কথযিতুম্ আরভত জগতোহং জ্যোতিঃস্ৱরূপো যঃ কশ্চিন্ মৎপশ্চাদ গচ্ছতি স তিমিরে ন ভ্রমিৎৱা জীৱনরূপাং দীপ্তিং প্রাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတော ယီၑုး ပုနရပိ လောကေဘျ ဣတ္ထံ ကထယိတုမ် အာရဘတ ဇဂတောဟံ ဇျောတိးသွရူပေါ ယး ကၑ္စိန် မတ္ပၑ္စာဒ ဂစ္ဆတိ သ တိမိရေ န ဘြမိတွာ ဇီဝနရူပါံ ဒီပ္တိံ ပြာပ္သျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:12
31 अन्तरसन्दर्भाः  

yUyaM jagati dIptirUpAH, bhUdharopari sthitaM nagaraM guptaM bhavituM nahi shakShyati|


yaM trAyakaM janAnAntu sammukhe tvamajIjanaH| saeva vidyate.asmAkaM dhravaM nayananagochare||


tadA yIshurakathAyad yuShmAbhiH sArddham alpadinAni jyotirAste, yathA yuShmAn andhakAro nAchChAdayati tadarthaM yAvatkAlaM yuShmAbhiH sArddhaM jyotistiShThati tAvatkAlaM gachChata; yo jano.andhakAre gachChati sa kutra yAtIti na jAnAti|


ataeva yAvatkAlaM yuShmAkaM nikaTe jyotirAste tAvatkAlaM jyotIrUpasantAnA bhavituM jyotiShi vishvasita; imAM kathAM kathayitvA yIshuH prasthAya tebhyaH svaM guptavAn|


yo jano mAM pratyeti sa yathAndhakAre na tiShThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|


yIshurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na shaknoti|


jagato madhye jyotiH prAkAshata kintu manuShyANAM karmmaNAM dR^iShTatvAt te jyotiShopi timire prIyante etadeva daNDasya kAraNAM bhavati|


yo jano nideshaM tasya grahIShyati mamopadesho matto bhavati kim IshvarAd bhavati sa ganastajj nAtuM shakShyati|


ahaM yAvatkAlaM jagati tiShThAmi tAvatkAlaM jagato jyotiHsvarUposmi|


prabhurasmAn ittham AdiShTavAn yathA, yAvachcha jagataH sImAM lokAnAM trANakAraNAt| mayAnyadeshamadhye tvaM sthApito bhUH pradIpavat||


bhaviShyadvAdigaNo mUsAshcha bhAvikAryyasya yadidaM pramANam adaduretad vinAnyAM kathAM na kathayitvA IshvarAd anugrahaM labdhvA mahatAM kShudrANA ncha sarvveShAM samIpe pramANaM dattvAdya yAvat tiShThAmi|


ime nirjalAni prasravaNAni prachaNDavAyunA chAlitA meghAshcha teShAM kR^ite nityasthAyI ghoratarAndhakAraH sa nchito .asti|


IshvaraH kR^itapApAn dUtAn na kShamitvA timirashR^i NkhalaiH pAtAle ruddhvA vichArArthaM samarpitavAn|


vayaM tena sahAMshina iti gaditvA yadyandhAkAre charAmastarhi satyAchAriNo na santo .anR^itavAdino bhavAmaH|


svakIyalajjApheNodvamakAH prachaNDAH sAmudratara NgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakShatrANi cha bhavanti|


ye cha svargadUtAH svIyakartR^itvapade na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vichArArtham andhakAramaye .adhaHsthAne sadAsthAyibhi rbandhanairabadhnAt|


paritrANaprAptalokanivahAshcha tasyA Aloke gamanAgamane kurvvanti pR^ithivyA rAjAnashcha svakIyaM pratApaM gaurava ncha tanmadhyam Anayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्