Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 yaH kashchit svayaM prachikAshiShati sa kadApi guptaM karmma na karoti yadIdR^ishaM karmma karoShi tarhi jagati nijaM parichAyaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यः कश्चित् स्वयं प्रचिकाशिषति स कदापि गुप्तं कर्म्म न करोति यदीदृशं कर्म्म करोषि तर्हि जगति निजं परिचायय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যঃ কশ্চিৎ স্ৱযং প্ৰচিকাশিষতি স কদাপি গুপ্তং কৰ্ম্ম ন কৰোতি যদীদৃশং কৰ্ম্ম কৰোষি তৰ্হি জগতি নিজং পৰিচাযয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যঃ কশ্চিৎ স্ৱযং প্রচিকাশিষতি স কদাপি গুপ্তং কর্ম্ম ন করোতি যদীদৃশং কর্ম্ম করোষি তর্হি জগতি নিজং পরিচাযয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယး ကၑ္စိတ် သွယံ ပြစိကာၑိၐတိ သ ကဒါပိ ဂုပ္တံ ကရ္မ္မ န ကရောတိ ယဒီဒၖၑံ ကရ္မ္မ ကရောၐိ တရှိ ဇဂတိ နိဇံ ပရိစာယယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yaH kazcit svayaM pracikAziSati sa kadApi guptaM karmma na karOti yadIdRzaM karmma karOSi tarhi jagati nijaM paricAyaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:4
12 अन्तरसन्दर्भाः  

kevalaM lokadarshanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastreShu cha dIrghagranthIn dhArayanti;


tvaM yadishvarasya tanayo bhavestarhIto.adhaH pata, yata itthaM likhitamAste, AdekShyati nijAn dUtAn rakShituM tvAM parameshvaraH| yathA sarvveShu mArgeShu tvadIyacharaNadvaye| na laget prastarAghAtastvAM ghariShyanti te karaiH||


aparam upavAsakAle kapaTino janA mAnuShAn upavAsaM j nApayituM sveShAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viShaNavadanA mA bhavata; ahaM yuShmAn tathyaM vadAmi te svakIyaphalam alabhanta|


aparaM yadA prArthayase, tadA kapaTina_iva mA kuru, yasmAt te bhajanabhavane rAjamArgasya koNe tiShThanto lokAn darshayantaH prArthayituM prIyante; ahaM yuShmAn tathyaM vadAmi, te svakIyaphalaM prApnuvan|


tadvat sAdhuloko.antaHkaraNarUpAt subhANDAgArAd uttamAni dravyANi bahiH karoti, duShTo lokashchAntaHkaraNarUpAt kubhANDAgArAt kutsitAni dravyANi nirgamayati yato.antaHkaraNAnAM pUrNabhAvAnurUpANi vachAMsi mukhAnnirgachChanti|


san pratyuktavAn sarvvalokAnAM samakShaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gachChanti tatra bhajanagehe mandire chAshikShayaM|


tasya bhrAtarastam avadan yAni karmmANi tvayA kriyante tAni yathA tava shiShyAH pashyanti tadarthaM tvamitaH sthAnAd yihUdIyadeshaM vraja|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्