Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 anantaram utsavasya charame.ahani arthAt pradhAnadine yIshuruttiShThan uchchaiHkAram Ahvayan uditavAn yadi kashchit tR^iShArtto bhavati tarhi mamAntikam Agatya pivatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অনন্তৰম্ উৎসৱস্য চৰমেঽহনি অৰ্থাৎ প্ৰধানদিনে যীশুৰুত্তিষ্ঠন্ উচ্চৈঃকাৰম্ আহ্ৱযন্ উদিতৱান্ যদি কশ্চিৎ তৃষাৰ্ত্তো ভৱতি তৰ্হি মমান্তিকম্ আগত্য পিৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অনন্তরম্ উৎসৱস্য চরমেঽহনি অর্থাৎ প্রধানদিনে যীশুরুত্তিষ্ঠন্ উচ্চৈঃকারম্ আহ্ৱযন্ উদিতৱান্ যদি কশ্চিৎ তৃষার্ত্তো ভৱতি তর্হি মমান্তিকম্ আগত্য পিৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အနန္တရမ် ဥတ္သဝသျ စရမေ'ဟနိ အရ္ထာတ် ပြဓာနဒိနေ ယီၑုရုတ္တိၐ္ဌန် ဥစ္စဲးကာရမ် အာဟွယန် ဥဒိတဝါန် ယဒိ ကၑ္စိတ် တၖၐာရ္တ္တော ဘဝတိ တရှိ မမာန္တိကမ် အာဂတျ ပိဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 anantaram utsavasya caramE'hani arthAt pradhAnadinE yIzuruttiSThan uccaiHkAram Ahvayan uditavAn yadi kazcit tRSArttO bhavati tarhi mamAntikam Agatya pivatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:37
50 अन्तरसन्दर्भाः  

he parishrAntA bhArAkrAntAshcha lokA yUyaM matsannidhim AgachChata, ahaM yuShmAn vishramayiShyAmi|


parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapathAMshchaiva samIkuruta sarvvathA| ityetat prAntare vAkyaM vadataH kasyachid ravaH||


dharmmAya bubhukShitAH tR^iShArttAshcha manujA dhanyAH, yasmAt te paritarpsyanti|


tadA sovadat| parameshasya panthAnaM pariShkuruta sarvvataH| itIdaM prAntare vAkyaM vadataH kasyachidravaH| kathAmimAM yasmin yishayiyo bhaviShyadvAdI likhitavAn soham|


yIshurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na shaknoti|


tato yIshuravadad Ishvarasya yaddAnaM tatkIdR^ik pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAchate sa vA ka iti chedaj nAsyathAstarhi tamayAchiShyathAH sa cha tubhyamamR^itaM toyamadAsyat|


tadA sA sImantinI bhAShitavati, he mahechCha prahirgambhIro bhavato nIrottolanapAtraM nAstI cha tasmAt tadamR^itaM kIlAlaM kutaH prApsyasi?


kintu mayA dattaM pAnIyaM yaH pivati sa punaH kadApi tR^iShArtto na bhaviShyati| mayA dattam idaM toyaM tasyAntaH prasravaNarUpaM bhUtvA anantAyuryAvat sroShyati|


tathApi yUyaM paramAyuHprAptaye mama saMnidhim na jigamiShatha|


yIshuravadad ahameva jIvanarUpaM bhakShyaM yo jano mama sannidhim AgachChati sa jAtu kShudhArtto na bhaviShyati, tathA yo jano mAM pratyeti sa jAtu tR^iShArtto na bhaviShyati|


pitA mahyaM yAvato lokAnadadAt te sarvva eva mamAntikam AgamiShyanti yaH kashchichcha mama sannidhim AyAsyati taM kenApi prakAreNa na dUrIkariShyAmi|


yato madIyamAmiShaM paramaM bhakShyaM tathA madIyaM shoNitaM paramaM peyaM|


tadA yIshu rmadhyemandiram upadishan uchchaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAchchAgatosmi tadapi kiM jAnItha? nAhaM svata Agatosmi kintu yaH satyavAdI saeva mAM preShitavAn yUyaM taM na jAnItha|


prabhoH kaMsena bhUtAnAmapi kaMsena pAnaM yuShmAbhirasAdhyaM; yUyaM prabho rbhojyasya bhUtAnAmapi bhojyasya sahabhAgino bhavituM na shaknutha|


yataste.anucharata AtmikAd achalAt labdhaM toyaM papuH so.achalaH khrIShTaeva|


punashcha bhejanAt paraM tathaiva kaMsam AdAya tenoktaM kaMso.ayaM mama shoNitena sthApito nUtananiyamaH; yativAraM yuShmAbhiretat pIyate tativAraM mama smaraNArthaM pIyatAM|


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkR^itAH sarvve chaikAtmabhuktA abhavAma|


sarvvanAshajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|


pana rmAm avadat samAptaM, ahaM kaH kShashcha, aham Adirantashcha yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya toyaM vinAmUlyaM dAsyAmi|


anantaraM sa sphaTikavat nirmmalam amR^itatoyasya sroto mAm a_urshayat tad Ishvarasya meShashAvakasya cha siMhAsanAt nirgachChati|


AtmA kanyA cha kathayataH, tvayAgamyatAM| shrotApi vadatu, AgamyatAmiti| yashcha tR^iShArttaH sa AgachChatu yashchechChati sa vinA mUlyaM jIvanadAyi jalaM gR^ihlAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्